पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/५७५

एतत् पृष्ठम् परिष्कृतम् अस्ति

५१६

श्रीमद्वाल्मीकिरामायणे किष्किन्धाकाण्डे


यस्य रामः प्रियः पुत्रो ज्येष्ठो गुरुजनप्रियः । सूर्यांशुदग्धपक्षत्वान्न शक्नोम्युपसर्पितुम् ॥७
इच्छेयं पर्वतादस्मादवतर्तुमरिंदमाः । शोकाभ्रष्टस्वरमपि श्रुत्वा ते हरियूथपाः ।।८
श्रद्दधुर्नैव तद्वाक्यं कर्मणा तस्य शङ्किताः । ते प्रायमुपविष्टास्तु दृष्टा गृध्रं प्लवङ्गमाः॥९
चक्रुर्बुद्धिं तदा रौद्रां सर्वान्नो भक्षयिष्यति । सर्वथा प्रायमासीनान् यदि नो भक्षयिष्यति ।।१०
कृतकृत्या भविष्यामः क्षिप्रं सिद्धिमितो गताः । एतां बुद्धिं ततश्चक्रुः सर्वे ते वानरर्षभाः ।। ११
अवतार्य गिरेः शृङ्गाद्गृध्रमाहाङ्गदस्तदा। बभूवर्क्षरजा नाम वानरेन्द्रः प्रतापवान् ।। १२
ममार्यः पार्थिवः पक्षिन् धार्मिकस्तस्य चात्मजौ । सुग्रीवश्चैव वाली च पुत्रावोघबलावुभौ ।। १३
लोके विश्रुतकर्माभूद्राजा वाली पिता मम । राजा कृत्स्नस्य जगत इक्ष्वाकूणां महारथः ॥ १४
रामो दाशरथिः श्रीमान् प्रविष्टो दण्डकावनम् । लक्ष्मणेन सह भ्रात्रा वैदेह्या चापि भार्यया ॥ १५
पितुर्नि देशनिरतो धर्म्य पन्थानमाश्रितः । तस्य भार्या जनस्थानाद्रावणेन हृता बलात् ।। १६
रामस्य तु पितुर्मित्रं जटायुर्नाम गृध्रराट् । ददर्श सीतां वैदेहीं ह्रियमाणां विहायसा॥१७
रावणं विरथं कृत्वा स्थापयित्वा च मैथिलीम् । परिश्रान्तश्च वृद्धश्र रावणेन हतो रणे ॥१८
एवं गृध्रो हतस्तेन रावणेन बलीयसा । संस्कृतश्चापि रामेण गतश्च गतिमुत्तमाम् ।। १९
ततो मम पितृव्येण सुग्रीवेण महात्मना । चकार राघवः सख्यं सोऽवधीत् पितरं मम ।।२०
मम पित्रा विरुद्धो हि सुग्रीवः सचिवैः सह । निहत्य वालिनं रामस्ततस्तमभिषेचयत् ।। २१
स राज्ये स्थापितस्तेन सुग्रीवो वानराधिपः । राजा वानरमुख्यानां येन प्रस्थापिता वयम् ।।२२
एवं रामप्रयुक्तास्तु मार्गमाणास्ततस्ततः । वैदेहीं नाधिगच्छामो रात्रौ सूर्यप्रभामिव ।। २३
ते वयं दण्डकारण्यं विचित्य सुसमाहिताः । अज्ञानात्तु प्रविष्टाः स्म धरण्या विवृतं बिलम् ॥ २४
मयस्य मायाविहितं तद्बिलं च विचिन्वताम् । व्यतीतस्तत्र नो मासो यो राज्ञा समयः कृतः ।। २५
ते वयं कपिराजस्य सर्वे वचनकारिणः । कृतां संस्थामतिक्रान्ता भयात् प्रायमुपास्महे ।।२६
कुद्धे तस्मिंस्तु काकुत्स्थे सुग्रीवे च सलक्ष्मणे । गतानामपि सर्वेषां तत्र नो नास्ति जीवितम् ॥ २७

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहसिकायां संहितायां

किष्किन्धाकाण्डे जटायुर्दिष्टकथनं नाम सप्तपञ्चाशः सर्गः

अष्टपञ्चाशः सर्गः

सीताप्रवृत्युपलम्भः

इत्युक्तः करुणं वाक्यं वानरैस्त्यक्तजीवितैः । सबाष्पो वानरान् गृध्रः प्रत्युवाच महास्वनः॥१