पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/५७६

एतत् पृष्ठम् परिष्कृतम् अस्ति

अष्टपञ्चाशः सर्गः

५१७


यवीयान् मम स भ्राता जटायुर्नाम वानराः । यमाख्यात हतं युद्धे रावणेन बलीयसा ।।२
वृद्धभावादपक्षत्वाच्छृण्वंस्तदपि मर्षये । न हि मे शक्तिरस्त्यद्य भ्रातुर्वैरविमोक्षणे ॥३
पुरा वृत्रवधे वृत्ते स चाहं च जयैषिणौ । आदित्यमुपयातौ स्वो ज्वलन्तं रश्मिमालिनम् ॥४
आवृत्त्याकाशमार्गेण जवेन स्म गतौ भृशम् । मध्यं प्राप्ते दिनकरे जटायुरवसीदति ॥५
तमहं भ्रातरं दृष्ट्वा सूर्यरश्मिभिरर्दितम् । पक्षाभ्यां छादयामास स्नेहात् परमविह्वलम् ।।६
निर्दग्धपक्षः पतितो विन्ध्येऽहं वानरर्षभाः। अहमस्मिन् वसन् भ्रातुः प्रवृत्तिं नोपलक्षये ॥७
जटायुपस्त्वेवमुक्तो भ्रात्रा संपातिना तदा । युवराजो महाप्राज्ञः प्रत्युवाचाङ्गदस्तदा ॥८
जटायुपो यदि भ्राता श्रुतं ते गदितं मया । आख्याहि यदि जानासि निलयं तस्य रक्षसः ॥९
अदीर्घदर्शिनं तं वै रावणं राक्षसाधमम् । अन्तिके यदि वा दूरे यदि जानासि शंस नः ।।१०
तनोऽब्रवीन्महातेजा ज्येष्ठो भ्राता जटायुषः । आत्मानुरूपं वचनं वानरान् संप्रहर्पयन् ।। ११
निर्दग्धपक्षो गृध्रोऽहं हीनवीर्यः प्लवङ्गमाः । वाङमात्रेण तु रामस्य करिष्ये साह्यमुत्तमम ।। १२
जानामि वारुणाल्लोकान विष्णोस्त्रैविक्रमानपि । महासुरविमर्दान् वाप्यमृतस्य च मन्थनम् ।। १३
रामस्य यदिदं कार्यं कर्तव्यं प्रथमं मया । जरया च हृतं तेजः प्राणाश्च शिथिला मम ||१४
तरुणी रूपसंपन्ना सर्वाभरणभूषिता । ह्रियमाणा मया दृष्टा रावणेन दुरात्मना ॥ १५
क्रोशन्ती राम रामेति लक्ष्मणेति च भामिनी । भूषणान्यपविध्यन्ती गात्राणि च विधुन्वती ।। १६
सूर्यप्रभेव शैलाग्रे तस्याः कौशेयमुत्तमम् । असिते राक्षसे भाति यथा वा तटिदम्बुदे ।। १७
तां तु सीतामहं मन्ये रामस्य परिकीर्तनात् । श्रूयतां मे कथयतो निलयं तस्य रक्षसः ।।१८
पुत्रो विश्रवसः साक्षाद्भ्राता वैश्रवणस्य च । अध्यास्ते नगरीं लङ्कां रावणो नाम राक्षसः ॥ १९
इतो द्वीपे समुद्रस्य संपूर्णे शतयोजने । तस्मिंल्लङ्का पुरी रम्या निर्मिता विश्वकर्मणा ॥२०
जाम्बूनदमयैर्द्वारैश्चित्रैः काञ्चनवेदिकैः । प्राकारेणार्कवर्णेन महता सुसमावृता ।।२१
तस्यां वसनि वैदही दीना कौशेयवासिनी । रावणान्तःपुरे रुद्धा राक्षसीभिः समावृता ॥२२
जनकस्यात्मजां राज्ञस्तत्र द्रक्ष्यथ मैथिलीम् । लङ्कायामथ गुप्तायां सागरेण समन्ततः ।। २३
संप्राप्य सागरस्यान्तं संपूर्णं शतयोजनम् । आसाद्य दक्षिणं तीरं ततो द्रक्ष्यथ रावणम् ।।२४
तत्रैव त्वरिताः क्षिप्रं विक्रमध्वं प्लवङ्गमाः । ज्ञानेन खलु पश्यामि दृष्ट्वा प्रत्यागमिष्यथ ।।२५
आद्यः पन्थाः कुलिङ्गानां ये चान्ये धान्यजीविनः । द्वितीयो बलिभोजानां ये च वृक्षफलाशिनः ॥२६
भासास्तृतीयं गच्छन्ति क्रौञ्चाश्च कुररैः सह । श्येनाश्चतुर्थं गच्छन्ति गृध्रा गच्छन्ति पञ्चमम् ।।२७
बलवीर्योपपन्नानां रूपयौवनशालिनाम् । षष्ठस्तु पन्था हंसानां वैनतेयगतिः परा ॥२८