पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/५८

एतत् पृष्ठम् परिष्कृतम् अस्ति

षष्ठिः सर्गः


तेन सत्याभिसन्धेत निवर्गमनुतिष्ठता । पालिता सा पुरी श्रेष्ठा इन्द्रेणेवामरावती ।।५ तस्मिन् पुरवरे हृष्टा धर्मात्मानो वश्रुहुताः । नरास्तुष्टा धनैः सबै स्वरलुब्धाः सत्यवादिनः।। ६ नाल्पसानिधयः कश्चिदासीतस्मिन् पुरोत्तमे । कुटुम्बी यो ह्यसिद्धार्थोऽगवावधनधान्यवान् ।। ७ कामी वा न कदर्यों वा नृशंसः पुरुषः कचित् । द्रष्टुं शक्यमयोध्यायां नाविद्वान्न च नास्तिकः ।।८ सर्वे नराश्च नार्यश्च धर्मशीलाः सुसंयताः । उदिताः शीलवृत्ताभ्यां महर्षय इवामलाः ॥९ नाकुण्डली नामकुटी नास्रग्वी नाल्पमोगवान् । नासृष्टो नानुलिप्ताङ्गो नासुगन्धश्च विद्यते ।। १० नामृष्टभोजी नावाला नायनान्यनिष्कधृक् । नाहस्ताभरणो वापि दृश्यते नायनात्मवान ।। ११ नानाहिताग्निनर्नायज्वा न क्षुद्रो वा न तस्करः । कश्चिदासीदयोध्यायां न चावृत्तो न संकरः ।। १२ स्वकर्मनिरता नित्यं ब्राह्मणा विजितेन्द्रियाः। दानाध्ययनशीलाश्च संयताश्च प्रतिप्रहे। १३ न नास्तिको नानृतको न कश्चिदबहुश्रु नासूयको न चाशक्तो नाविद्वान विद्यते तदा ।।१४ नाषहङ्गवित्रास्ति नाव्रतो नासहस्रदः । न दीनः क्षिप्तचित्तो वा व्यथितो वापि कश्चन ।। १५ कचिमरो वा नारी वा नाश्रीमानाप्यरूपवान । द्रष्टुं शक्यमयोध्यायां नापि गजन्यमक्तिमान।।१६ वर्णेष्वप्रयचतुर्थेषु देवतातिथिपूजकाः । कृतज्ञाश्च वदान्याश्व शूरा विक्रमसंयुताः।। दीर्घायुषो नराः सर्वे धर्म सत्य च संश्रिताः । सहिताः पुत्रपौत्रश्च नित्यं स्वीभिः पुरोत्तमे ।। १८ क्षत्रं ब्रह्ममुखं चासीद्वैश्याः क्षत्रमनुव्रताः । शूद्राः स्वधर्मनिरतास्त्रीन् वर्णानुपचारिणः ।। १९ सा तेनेक्ष्वाकुनाथेन पुरी सुपरिरक्षिता । यथा पुरस्तान्मनुना मानवेन्द्रेण धीमता ।। २० योधानामग्निकल्पानां पेशलानामर्पिणाम । संपूर्णा कृतविद्यानां गुहा केसरिणामिव ।। २१