पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/५९८

एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रथमः सर्गः ४३९ आस्ये तस्या निमज्जन्तं दद्दशुः सिद्धचारणाः । ग्रस्यमानं यथा चन्द्रं पूर्ण पर्वणि राहुणा ॥ १९२ ततस्तम्या नखैस्तीक्ष्णैर्मर्माण्युत्कृत्य वानरः । उत्पपाताथ वेगेन मनःसंपातविक्रमः ॥ १९३ तां तु दृष्ट्या च धृत्या च दाक्षिण्येन निपात्य हि । स कपिप्रवरो वेगाद्ववृधे पुनरात्मवान् ॥ १९४ हृतहत् सा हनुमता पपात विधुराम्भसि । स्वयंभुवेव हनुमान् सृष्टस्तम्या विनाशने ॥ १९५ तां हतां वानरेणाशु पतितां वीक्ष्य सिंहिकाम् । भूतान्याकाशचारीणि तमूचुः प्लवगोत्तमम ॥ १९६ भीममद्य कृतं कर्म महत् सत्त्वं त्वया हतम् । साधयार्थमभिप्रेतमरिष्टं प्लवतां वर ॥ १९७ यस्य त्वेतानि चत्वारि वानरेन्द्र यथा तव । स्मृतिर्धृतिर्मतिर्दाक्ष्यं स कर्मसु न सीदति ॥ १९८ स तैः संभावितः पूज्यैः प्रतिपन्नप्रयोजनः । जगामाकाशमाविश्य पन्नगाशनवत् कपिः ॥ १९९ प्राप्तभूयिष्टपारस्तु सर्वतः प्रतिलोकयन् । योजनानां शतस्यान्ते वनराजिं ददर्श सः॥ २०० ददर्श च पतन्नेव विविधद्रुमभूषितम् । द्वीपं शास्वामृगश्रेष्ठो मलयोपवनानि च ॥ २०१ सागरं मागगनूपं सागरानृपजान् द्रुमान् । सागरस्य च पत्नीनां मुखान्यपि विलोकयन् ॥ २०२ स महामेघसंकाशं समीक्ष्यात्मानमात्मवान् । निरुन्धन्तमिवाकाशं चकार मतिमान मतिम् ॥ २०३ कायवृद्धि प्रेवेगं च मम दृष्ट्वैव गक्षसाः । मयि कौतूहलं कुर्युरिति मेने महाकपिः ॥ २०४ ततः शरीरं संक्षिप्य तन्महीधरसंनिभम् । पुनः प्रकृतिमापेदे वीतमोह इवात्मवान् ॥ २०५ तद्रूपमनिसंक्षिप्य हनुमान प्रकृतौ स्थितः । त्रीन् क्रमानिव विक्रम्य बलिवीर्यहरो हरिः ॥ २०६ स चामनानाविधरूपधारी परं ममासाय समुद्रतीरम् । परैशक्य 'प्रतिपन्नरूपः समीक्षितात्मा समवेक्षितार्थः ॥ २०७ ततः स लम्बस्य गिरेः समृद्धे विचित्रकूटे निपपात कूटे। सकेतकोदालकनारिकैले महाद्रिकूटप्रतिमो महात्मा ॥ २०८ नतस्तु संप्राप्य समुद्रतीरं समीक्ष्य लङ्कां गिरिराजमूर्ध्नि । कपिस्तु तस्मिन्निपपात पर्वते विधूय रूपं व्यथयन् मृगद्विजान् ॥ २०९ स सागरं दानवपन्नगायुतं बलेन विक्रम्य महोर्मिमालिनम् । निपत्य तीरे च महोदधेस्तदा ददर्श लङ्काममरावतीमिव ॥ २१० इत्यार्य श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विशतिसहस्लिकाया संहितायाम् मुन्दरकाण्डे सागरलङ्घनं नाम प्रथमः सर्गः

1 परैः सरितुमशक्य नीरमामायेत्यन्वयः । "परैरशयप्रतिपन्नरूपः' इति चेत् दृश्यते तदा पस्मिन् पाठे नरितभित्याध याहरं विनैव योजना ममबनि । १ इदमर्धम् च. छ नास्ति. २. धृतिर्ढ्ढष्टिर्मतिक्ष्य च. छ ३ अशक्यः च छ ४ ममैकतामौ छ ३. च. छ. ममबनि। Y.