पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/५९९

एतत् पृष्ठम् परिष्कृतम् अस्ति

५४० श्रीमद्वाल्मीकिरामायणे सुन्दरकाण्डे द्वितीयः सर्गः निशागमप्रतीक्षा स सागरमनाधृष्यमतिक्रम्य महाबलः । त्रिकूटशिखरे लङ्कां स्थितां स्वस्थो ददर्श ह ॥ १ ततः पादपमुक्तेन पुष्पवर्पेण वीर्यवान् । अभिवृष्टः स्थितस्तत्र बभौ पुष्पमयो यथा ॥ २ योजनानां शतं श्रीमांस्तीर्त्वाप्युत्तमविक्रमः' । अनिःश्वसन कपिस्तत्र न ग्लानिमधिगच्छति ॥ ३ शतान्यहं योजनानां क्रमेयं सुबहून्यपि । किं पुनः सागरस्यान्तं संख्यातं शतयोजनम् ॥ ४ स तु वीर्यवतां श्रेष्ठः प्लवतामपि चोत्तमः । जगाम वेगवाल्लॅंङ्कां लङ्तयित्वा महोदधिम् ॥ ५ शाद्वलानि च नीलानि गन्धवन्ति वनानि च । गण्डवन्ति च मध्येन जगाम नगवन्ति च ॥ ६ शैलांश्च तरुभिश्छन्नान् वनराजीश्च पुष्पिताः । अभिचक्राम तेजस्वी हनूमान् प्लवगर्षभः ॥ ७ स तस्मिन्नचले तिष्ठन् वनान्युपवनानि च । स नगाग्रे स्थितां लङ्कां ददर्श पवनात्मजः॥ ८ सरलान् कर्णिकारांश्च खर्जुरांश्च सुपुष्पितान् । प्रियालान मुचुलिन्दांश्च कुटजान् केतकानपि ॥ ९ प्रियङ्गृन गन्धपूर्णाश्च नीपान् सप्तच्छदांस्तथा । असनान् कोविदारांश्च करवोरांश्च पुष्पिसान ॥ १० पुष्पभारनिबद्धांश्च तथा मुकुलितानपि । पादपान् विहगाकीर्णान् पवनाधूतमस्तकान् ॥ ११ हंसकारण्डवाकीर्णा वापीः पद्मोत्पलायुताः । आक्रीडान् विविधान रम्यान विविधांश्च जलाशयान् ॥ संततान विविधैर्वृक्षैः सर्वर्तुफलपुष्पितैः । उद्यानानि च रम्याणि ददर्श कपिकुञ्जरः ॥ १३ समासाद्य च लक्ष्मीवाल्लँङ्का रावणपालिताम् । परिखाभिः सपद्माभिः सोत्पलाभिरलंकृताम् ॥ १४ सीतापहरणात्तेन रावणेन सुरक्षिताम् । समन्ताद्विचरद्भिश्च राक्षसैः कामरूपिभिः ॥ १५ काश्चनेनावृतां रम्यां प्राकारेण महापुरीम् । गृहैश्च प्रहसंकाशैः शारदाम्बुदसंनिभैः ॥ १६ पाण्डराभिः प्रतोलीभिरुञ्चभिरभिसंवृताम् । अट्टालकशताकीर्णा पताकाध्वजमालिनीम् ॥ १७ तोरणैः काञ्चनैर्दीप्नां लतापङ्क्तिविचित्रितैः । ददर्श हनुमाल्लर्ङ्का दिवि देवपुरीमिव ॥ १८ गिरिमूर्ध्नि स्थितां लङ्कां पाण्डरैर्भवनैः शुभैः । स ददर्श कपिः श्रीमान् पुरमाकाशगं यथा ॥ १९ पालितां राक्षसेन्द्रेण निर्मितां विश्वकर्मणा । प्लवमानामिवाकाशे ददर्श हनुमान पुरीम् ॥ २० वप्रप्राकारजघनां विपुलाम्बुवनाम्बराम् । शतध्नीशूलकेशान्तामट्टालकवतंसकाम् ॥ २१ मनसेव कृतां लङ्कां निर्मितां विश्वकर्मणा । द्वारमुत्तरमासाद्य चिन्तयामास वानरः ॥ २२ कैलासनिलयप्रल्यमालिखन्तमिवाम्बरम् । डीयमानमिवाकाशमुच्छितैर्भवनोत्तमैः ॥ २३

१. अमितविक्रमः छ ४. उप्रथन्विभिः २. पुष्पवन्ति छ. ५. गिरिसंकाशेः ख ग छ ३. गण्डबन्तीस्थादि पुष्पितानित्यन्तम् स्व. नास्ति । ६. नबाम्बरां च छ.