पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/६०१

एतत् पृष्ठम् परिष्कृतम् अस्ति

५४२ श्रीमद्वाल्मीकिरामायणे सुन्दरकाण्डे प्रासादमालाविततां स्तम्भैः काश्चनराजतैः । शातकुम्ममयैर्जालैर्गन्धर्वनगरोपमाम् ॥ ५१ सप्तभौमाष्टभौमैश्च स ददर्श महापुरीम् । तलैः स्फाटिकसंकीर्णैः कार्तस्वरविभूषितैः ॥ ५२ वैदूर्यमणिचित्रैश्च मुक्ताजालविराजितैः । तलैः शुशुभिरे तानि भवनान्यत्र रक्षसाम् ॥ ५३ काञ्चनानि विचित्राणि तोरणानि च रक्षसाम् । लङ्कामुधोतयामासुः सर्वतः समलंकृताम् ॥ ५४ अचिन्त्यामद्भुताकारां दृष्ट्वा लङ्का महाकपिः । आसीद्विषण्णो दृष्टश्च वैदेह्या दर्शनोत्सुकः ॥ ५५ स पाण्डरोद्विद्धविमानमालिनीं महाईजाम्बूनदजालतोरणाम् । यशस्विनीं रावणबाहुपालितां क्षपाचरैर्भीमबलैः समावृताम ॥ ५६ चन्द्रोऽपि साचिन्यमिवास्य कुर्वस्तारागणैर्मध्यगतो विराजन् । ज्योत्स्नाविवानेन वितत्य लोकमुत्तिष्ठते नैकसहस्ररश्मिः ॥ ५७ शङ्खप्रभं क्षीरभृणालवर्णमुद्गच्छमानं व्यवभासमानम् । ददर्श चन्द्रं स कपिप्रवीरः पोप्लूयमानं सरसीव हंसम् ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विशतिसहसिकायां तंहितायाम् सुन्दरकाण्डे निशागमप्रतीक्षा नाम द्वितीयः सर्गः तृतीयः सर्गः लङ्काधिदेवताविजयः स लम्बशिखरे लम्बे लम्बतोयदसंनिभे । सत्त्वमास्थाय मेधावी हनुमान मारुतात्मजः ॥ १ निशि लङ्कां महासत्त्वो विवेश कपिकुञ्जरः । रम्यकाननतोयाढथां पुरीं रावणपालिताम् ॥ २ शारदाम्बुधरप्ररत्यैर्भवनैरुपशोभिताम् । सागरोफ्मनिर्घोषां सागरानिलसेविताम् ॥ ३ सुपुष्टबलसंगुप्तां यथैव विटपावतीम् । चरुतोरणनिर्यूहां पाण्डरद्वारतोरणाम् ॥ ४ भुजगाचरितां गुप्तां शुभां भोगवतीमिव । तां सविघुद्धनाकीर्णा ज्योतिर्गणनिषेविताम् ॥ ५ मन्दमारुतसंचारां' यथा चाप्यमरावतीम् । शातकुम्भेन महता प्राकारेणामिसंवृताम् ॥ ६ किङ्किणीजालघोषाभिः पताकाभिरलंकृताम् । आसाद्य सहसा हृष्टः प्राकारमभिपेदिवान् ॥ ७ विस्मयाविष्टहृदयः पुरीमालोक्य सर्वतः । जाम्बूनदमयैरैर्वैदूर्यकृतवेदिकैः ॥ ८ वास्फटिकमुक्ताभिर्मणिकुट्टिमभूषितैः । तप्तहाटकनिर्यूहै राजतामलपाण्डरैः ॥ ९ 1. विघुदिलादिविशेषणत्रयबलात् लङ्काया विशेषणमिति बोध्यम् । विबदौपम्यं म्यङ्कग्यम् । शातकुम्भेनेत्वामरावती- २. चण्डमारतनिर्हादां योक्ष्चेद्रमरावती प्र