पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/६३७

एतत् पृष्ठम् परिष्कृतम् अस्ति

परिष्वज्य दशग्रीवमिदं वचनमब्रवीत् । मया क्रीड महाराज सीतया किं तवानया ।। ४७
विवर्णया कृपणया मानुष्या राक्षसेश्वर । नूनमस्या महाराज न दिव्यान् भोगसत्तमान् ।। ४८
विदधात्यमरश्रेष्ठस्तव बाहुबलार्जितान् । अकामां कामयानस्य शरीरमुपतप्यते ॥ ४९
इच्छन्ती कामयानस्य प्रीतिर्भवति शोभना । एवमुक्तस्तु राक्षस्या समुत्क्षिप्तस्ततो बली ।। ५०
प्रहसन् मेघसंकाशो राक्षसः स न्यवर्तत । प्रस्थितः स दशग्रीवः कम्पयन्निव मेदिनीम् ।। ५१
ज्वलद्भास्करवर्णाभं प्रविवेश निवेशनम् । देवगन्धर्वकन्याश्च नागकन्याश्च सर्वतः ।। ५२
परिवार्य दशग्रीवं विविशुस्तद्गृहोत्तमम्॥
स मैथिली धर्मपरामवस्थितां प्रवेपमानां परिभर्त्स्य रावणः ।
विहाय सीतां मदनेन मोहितः स्वमेव वेश्म प्रविवेश भास्वरम् ॥ ५३
इत्यार्षे श्रीमद्रामायणे वात्मीकीये आदिकाव्ये चतुर्विंशतिमहस्रिकायां संहितायां
सुन्दरकाण्डे मासद्वयाधिकरणं नाम द्वाविंशः सर्ग:

त्रयोविंशः सर्गः
राक्षसीप्ररोचनम्
इत्युक्त्वा मैथिलीं राजा रावणः शत्रुरावणः । संदिश्य च ततः सर्वा रक्षसीर्निर्जगाम ह ।। १
निष्क्रान्ते राक्षसेन्द्रे तु पुनरन्तःपुरं गते । राक्षस्यो भीमरूपास्ताः सीतां समभिदुद्रुवुः॥ २
ततः सीतामुपागम्य राक्षस्यः क्रोधमूर्छिताः। परं परुषया वाचा वैदेहीमिदमब्रुवन् ।। ३
पौलस्त्यस्य वरिष्ठस्य रावणस्य महात्मनः । दशग्रीवम्य भार्यात्वं सीते न बहुमन्यसे ।। ४
ततस्त्वेकजटा नाम राक्षसी वाक्यमब्रवीत् । आमन्त्र्य क्रोधताम्राक्षी सीतां करतलोदरीम् ।। ५
प्रजापतीनां षण्णां तु चतुर्थो यः प्रजापतिः । मानसो ब्रह्मणः पुत्रः पुलस्त्य इति विश्रुतः ।। ६
पुलस्त्यस्य तु तेजस्वी महर्षिर्मानसः सुतः । नाम्ना स विश्रवा नाम प्रजापतिसमप्रभः ।। ७
तस्य पुत्रो विशालाक्षि रावणः शत्रुरावणः । तस्य त्वं राक्षसेन्द्रस्य भार्या भवितुमर्हसि ।। ८
मयोक्तं चारुसर्वाङ्गि वाक्यं किं नानुमन्यसे । ततो हरिजटा नाम राक्षसी वाक्यमब्रवीत् ॥ ९
विवर्त्य नयने कोपान्मार्जारसदृशक्षणा । येन देवास्त्रयस्त्रिंशद्देवराजश्च निर्जिताः ।। १०
तस्य त्वं राक्षमेन्द्रस्य भार्या भवितुमर्हसि । ततस्तु प्रघसा नाम राक्षसी क्रोधमूर्छिता ।। ११
भर्त्सयन्ती तदा घोरमिदं वचनमब्रवीत्। वीर्योत्सिक्तस्य शूरस्य संग्रामेष्वनिवर्तिनः ॥ १२