पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/७१०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एकोनषष्टितमः सर्गः एकोनषष्टितमः सर्गः अनन्तरकार्यप्ररोचनम्

एतदाल्याय तत् सर्व हनुमान मारुतात्मजः । भूयः समुपचक्राम वचनं वक्तुमुत्तरम् ॥
सफलो राघवोद्योगः सुग्रीवस्य च संभ्रमः । शीलमासाद्य सीताया मम च प्रवणं' मनः ॥
तपसा धारयेल्लोकान् क्रुद्धो वा निर्दहेदपि । सर्वथातिप्रवृद्धोऽसौ रावणो राक्षसाधिपः ॥
तस्य तां स्पृशतो गात्रं तपसा न विनाशितम् । न तदमिशिखा कुर्यात् संस्पृष्टा पाणिना सती ॥ ४
जनकस्यात्मजा कुर्याद्यत् क्रोधकलुषीकृता । जाम्बवत्प्रमुखान् सर्वाननुज्ञाप्य महाहरीन् ।
अस्मिन्नेवंगते कार्य भवतां च निवेदिते । न्याय्यं स्म सह वैदेह्या द्रष्टुं तौ पर्थिवात्मजौ ॥
अहमेकोऽपि पर्याप्तः सराक्षसगणां पुरीम । तां लको तरसा हन्तुं रावणं च महाबलम् ॥
किं पुनः सहितो वीरैर्बलवद्भिः कृतात्मभिः । कृतास्त्रैः प्लवगैः शूरैर्भवद्भिर्विजयैषिभिः ।।
अहं तु रावणं युद्धे ससैन्यं सपुरःसरम् । सहपुत्रं वधिष्यामि सहोदरयुतं युधि ।
ब्राह्ममेन्द्रं च रौद्रं च वायव्यं वारुणं तथा । यदि शक्रजितोऽस्त्राणि दुर्निरीक्ष्याणि संयुगे। १०
तान्यहं विधमिष्यामि निहनिष्यामि राक्षसान । भवतामभ्यनुज्ञातो विक्रमो मे रुणद्धि तम् ॥ ११
मयातुला विमृष्टा हि शैलपृष्टिनिरन्तरा । देवानपि रणे हन्यात् किं पुनस्तानिशाचरान् ।। १२
सागरोऽप्यतियाटेलां मन्दरः प्रचलेदपि । न जाम्बवन्तं समरे कम्पयेदरिवाहिनी ॥ १३
सर्वराक्षससङ्घानां राक्षमा ये च पूर्वकाः । अलमेको विनाशाय वीरो वालिसुतः कपिः ॥ १४
पनसस्योरुवेगेन नीलस्य च महात्मनः । मन्दरोऽपि विशोर्येत किं पुनयुधि राक्षसाः ॥ १५
सदेवासुरयक्षेषु गन्धर्षारंगपक्षिषु । मैन्दस्य प्रतियोद्धारं शंसत द्विविदस्य वा ।। १६
अश्विपुत्रौ महाभागावेतो प्लवगसत्तमौ । एतयोः प्रतियोद्धारं न पश्यामि रणाजिरे ।।
पितामहवरोत्सेकात् परमं दर्पमास्थितौ । अमृतप्राशिनावेतो सर्ववानरसत्तमौ ।।
१८
अश्विनोर्माननार्थ हि सर्वलोकपितामहः । सर्वावध्यत्वमतुलमनयोर्दत्तवान् पुरा ।।
१९
परोत्सेकेन भत्तौ च प्रमध्य महतीं चमूम् । सुराणाममृतं वीरौ पीतवन्तौ प्लवङ्गमौ ॥
एतावेव हि सलुद्धौ सवाजिरथकुञ्जराम् । लङ्का नाशयितुं शक्तौ सर्वे तिष्ठन्तु वानराः ।।
मयैव निहता लका दग्धा भस्मीकृता पुनः । राजमार्गेषु सर्वत्र नाम विश्राक्तिं मया ॥
जयत्यतिबलो रामो लक्ष्मणश्च महाबलः । राजा जयति सुग्रीवो राघवेणाभिपालितः २३
अहं कोसलराजस्य दासः पवनसंभवः । हनुमानिति सर्वत्र नाम विश्रावितं मया ।।
अशोकवनिकामध्ये रावणस्य दुरात्मनः । अधस्ताञ्छिशपाधक्षे साध्वी करुणमास्थिता ।।