पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/७१९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वान्मीकिरामायणे सुन्दरकाण्डे

क सीवा वर्तते देवी कथं च मयि वर्तते । एतन्मे सर्वमाख्यात वैदेही प्रति वानराः॥
रामस्य गदितं श्रुत्वा हरयो रामसंनिधौ । चोदयन्ति हनूमन्तं सीतावृत्तान्तकोविदम् ॥ ६
श्रुत्वा ते वचनं तेषां हनुमान मारतात्मजः। प्रणम्य शिरसा देव्यै सीतायै तां दिशं प्रति ॥
उवाच वाक्यं वाक्यज्ञः सीताया दर्शनं यथा । समुद्र लहयित्वाई शतयोजनमायतम् ।।
अगच्छं जानकी सीतां मार्गमाणो दिदृक्षया । वत्र लद्देति नगरी रावणस्य दुरात्मनः॥
दक्षिणस्य समुद्रस्य तीरे वसति दक्षिणे । तत्र सीता मया दृष्टा रावणान्तःपुरे सती ॥
संन्यस्य त्वयि जीवन्ती राम राम मनोरथम् । दृष्टा मे राक्षसीमध्ये तळमाना मुहुर्मुहुः ।। ११
राक्षसीमिर्विरूपाभी रक्षिता प्रमदावने । दुःखमापद्यते देवी तवादुःखोचिता सती ।। १२
रावणान्तःपुरे रुद्धा राक्षसीभिः सुरक्षिता । एकवेणीधरा दीना त्वयि चिन्तापरायणा ॥ १३
अधःशय्या विवर्णानी पद्मिनीव हिमागमे । राणाद्विनिवृत्तार्था मर्तव्यकृतनिश्चया ॥ १४
देवी कथंचित् काकुत्स्थ त्वन्मना मार्गिता मया । इक्ष्वाकुवंशविख्याति शनैः कीर्तयतानघ ।। १५
सा मया नरशार्दूल विश्वासमुपपादिता । ततः संभाषिता देवी सर्वमर्थ च दर्शिता ॥ १६
रामसुग्रीवसल्यं च श्रुत्वा प्रीतिमुपागता । नियतः समुदाचारो भक्तिश्चास्यास्तथा त्वयि ॥
एवं मया महाभागा दृष्टा जनकनन्दिनी । उप्रेण तपसा युक्ता त्वद्भक्त्या पुरुषर्षभ ।। १८
अमिज्ञानं च मे दत्तं यथावृत्तं तवान्तिके । चित्रकूटे महाप्राज्ञ वायसं प्रति राघव ।।
विज्ञाप्यश्च नरव्याघ्रो रामो वायुसुत त्वया। अखिलेनेह यदृष्टमिति भामाह जानकी ॥
अयं चास्मै प्रदातव्यो यत्नात सुपरिरक्षितः । ब्रुवता वचनान्येवं सुप्रीवस्योपशृण्वतः ।। २१
एष चूडामणिः श्रीमान मया सुपरिरक्षितः । मनःशिलायास्तिलको गण्डपार्श्वे निवेशितः ।।
त्वया प्रनष्टे तिलके तं किल स्मर्तुमईसि ! एष नियोतितः श्रीमान् मया ते वारिसंभवः ।। २३
एवं दृष्टा प्रमोदिष्ये व्यसने त्वामिवानघ । जीवितं धारयिष्यामि मासं दशरथात्मज ॥
अवं मासान जीवेयं रक्षसां वशमागता । इति मामब्रवीत् सीता कशाङ्गी वरवर्णिनी॥
रावणान्तःपुरे रुद्धा मृगीवोत्फुल्ललोचना । एतदेव मयाख्यातं सर्व राघव यद्यथा॥ २६
सर्वथा सागरजले संतारः प्रविधीयताम् ।।
तौ जावाश्वासौ राजपुत्रौ विदित्वा तचाभिज्ञानं राघवाय प्रदाय ।
देव्या चाख्यातं सर्वमेवानुपूर्व्याद्वाचा संपूर्ण वायुपुत्रः शशंस ॥

इत्याचे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विशतिसदनिकायां संहितायाम् सुन्दरकाण्डे चूडामणिप्रदानं नाम पञ्चषष्टितमः सर्ग: