पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/७२०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तषष्टितमः सर्गः पक्षष्टितमः सर्गः सीताभाषितप्रश्नः

एवमुत्तो हनुमता रामो दशरथात्मजः । तं मणि हृदये कृत्वा प्ररुरोद सलक्ष्मणः ॥ १
तं तु दृष्ट्वा मणिश्रेष्ठं राघवः शोककर्शितः । नेत्राभ्यामश्रुपूर्णाम्यां सुग्रीवमिदमब्रवीत् ।।
यथेष धेनुः सवति स्नेहाद्वत्सस्य वत्सला । तथा ममापि हृदयं मणिरत्नस्य दर्शनात् ॥
मणिरममिदं दत्तं वैदेशाः श्वशुरेण मे । वधूकाले यथावद्धमधिकं मूर्ध्नि शोभते ।।
अयं हि जलसंभूतो मणिः सज्जनपूजितः । यज्ञे परमतुष्टेन दसः शक्रेण धीमता ।।
इमं दृष्टा मणिश्रेष्ठं यथा तातस्य दर्शनम् । अद्याम्यवगतः सौम्य वैदेहस्य सथा विभोः॥ ६
अयं हि शोभते तस्याः प्रियाया मूनि मे मणिः । अद्यास्य दर्शनेनाहं प्राप्तां तामिव चिन्तये ॥ ७
किमाह सीता वैदेही ब्रूहि सौम्य पुनः पुनः । पिपासुमिव तोयेन सिञ्चन्ती वाक्यवारिणा ।।
इतस्तु किं दुःखतरं यदिमं वारिसंभवम् । मणिं पश्यामि सौमित्रे वैदेहीमागतं विना ॥
चिरं जीवति वैदेही यदि मासं धरिष्यति । न जीवेयं क्षणमपि विना तामसितेक्षणाम् ।।
नय मामपि वं देशं यत्र दृष्टा मम प्रिया । न तिष्ठेयं क्षणमपि प्रवृत्तिमुपलभ्य च ॥ ११
कथं सा मम सुश्रोणी भीरुभीरुः सती सदा । भयावहानां घोरणां मध्ये तिष्ठति रक्षसाम् ।। १२
शारदस्तिमिरोन्मुक्तो नूनं चन्द्र इवाम्बुदैः । आवृतं वदनं तस्या न विराजति राक्षसैः॥ १३
किमाह सीता हनुमंस्तत्त्वतः कथयाद्य मे । एतेन खलु जीविष्ये भेपजेनातुरो यथा ।। १४
मधुरा मधुरालापा किमाह मम भामिनी । मद्विहीना वरारोहा हनुमन् कथयस्व मे ।।

इत्याचे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विशतिसहसिकायां संहितायां सुन्दरकाण्डे सीताभाषितप्रभो नाम षट्षष्टितमः सर्गः सप्तषष्टितमः सर्गः सीताभाषितानुवचनम

एवमुक्तस्तु हनुमान् राघवेण महात्मना । सीताया भाषितं सर्व न्यवेदयत राघवे ।।
इदमुक्तवती देवी जानकी पुरुषर्षभ । पूर्ववृत्तमभिज्ञानं चित्रकूटे यथातथम् ।।
सुखसुप्ता त्वया सार्ध जानकी पूर्वमुत्थिता । वायसः सहसोत्पत्य विददार स्तनान्तरे ॥
पर्यायेण च सुप्तस्त्वं देव्यके भरताग्रज । पुनश्च किल पक्षी स देच्या जनयति व्यथाम् ॥
पुनः पुनरुपागम्य विरराद भृशं किल । ततस्त्वं बोधितस्तस्याः शोणितेन समुक्षितः॥