पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/७२३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६६४ श्रीमद्वाल्मीकिरामायणे सुन्दरकाण्डे अष्टषष्टितमः सर्गः

त्रयाणामेव भूतानां सागरस्यास्य लाने । शक्तिः स्याद्वैनतेयस्य वायोर्वा तव वानर्थे । ९
तदस्मिन् कार्यनियों गे वीर दुरतिक्रमे । किं पश्यसि समाधानं त्वं हि कार्यविदां वरः।
काममस्य त्वमेवैकः कार्यस्य परिसाधने । पर्याप्तः परवीरन यशस्यस्ते बलोदयः ।।
११
बलैः समप्रैयदि मां हत्वा रावणमाहवे । विजयी स्वां पुरी रामो नयेत्तत् स्याचशस्करम् ॥ १२
यथाहं तस्य वीरस्य वनादुपधिना हृता । रक्षसा सद्यादेव तथा नाईति राघवः॥ १३
बलैस्तु संकुलां कृत्वा लक्का परबलार्दनः । मां नयेद्यदि काकुत्स्थस्तत्तस्य सदृशं भवेत् ॥ १४
तद्यथा तस्य विक्रान्तमनुरूपं महात्मनः । भवत्याहवशूरस्य तथा त्वमुपपादय ॥
तदर्थोपहितं वाक्यं प्रश्रितं हेतुसंहितम् । निशम्याहं ततः शेषं वाक्यमुत्तरमनवम् ।।
देवि हर्यक्षसैन्यानामीश्वरः प्लवतां वरः । सुग्रीवः सत्त्वसपन्नस्तवार्थे कृतनिश्चयः॥
तस्य विक्रमसंपलाः सत्त्ववन्तो महाबलाः । मनःसंकल्पसंपाता निदेशे हरयः स्थिताः ॥
येषां नोपरि नाधस्तान तिर्यक् सज्जते गतिः । न च कर्मसु सीदन्ति महत्त्वमिततेजसः ।। १९
असकृतैर्महाभागैर्वानरैर्षलदर्पितैः । प्रदक्षिणीकृता भूमिर्वायुमार्गानुसारिभिः ॥
मद्विशिष्टाश्च तुल्याश्च सन्ति तत्र वनौकसः। मत्तः प्रत्यवरः कश्चिमान्ति सुग्रीवसंनिधौ । २१
अहं तावदिह प्राप्तः किं पुनस्ते महाबलाः । न हि प्रकृष्टाः प्रेष्यन्ते प्रेष्यन्ते हीतरे जनाः ।।
तदलं परितापेन देवि मन्युयंपैतु ते । एकोपातेन ते लङ्कामेष्यन्ति हरियूथयाः ।। २३
मम पृष्टगतौ तौ च चन्द्रसूर्याविवोदितौ । त्वत्सकाशं महाभागे नृसिहावामिप्यतः ॥
अरिनं सिंहसंकाशं क्षिप्रं द्रक्ष्यसि राघवम् । लक्ष्मणं च धनुष्पाणिं लङ्काद्वारमुपस्थितम् ।।
नखदंष्ट्रायुधान् वीरान सिंहशार्दूलविक्रमान् । वानरान वारणेन्द्राभान क्षिप्रं द्रक्ष्यसि संगतान्॥२६
शैलाम्बुदनिकाशानां लकामलयसानुपु । नर्दतां कपिमुख्यानामचिराच्छोष्यसि स्वनम् ।।
निवृत्तवनवासं च त्वया सार्धमरिंदमम । अभिषिक्तमयोध्यायां क्षिप्रं द्रक्ष्यसि राघवम् ॥ २८
ततो मया वाग्भिरदीनभाषिणा शिवाभिरिष्टाभिरभिप्रसादिता ।
जगाम शान्तिं मम मैथिलात्मजा तवापि शोकेन तदाभिपीडिता ।।

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विशतिसहस्त्रिकायां संहितायाम् सुन्दरकाण्डे हनूमत्समाश्वासवचनानुवादो नाम भष्टषष्टितमः सर्गः ।