पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/७३४

एतत् पृष्ठम् परिष्कृतम् अस्ति
६७५
सप्तमः सर्गः


तेन वानरमात्रेण दृष्टा सीता च जानकी । प्रासादो धर्पितश्चैत्यः प्रबला राक्षसा हताः ॥३
आकुला च पुरी लङ्का सर्वा हनुमता कृता । किं करिष्यामि भद्रं वः किं वा युक्तमनन्तरम् ।।
उच्यतां नः समर्थं यत्कृतं च सुकृतं भवेत् । मन्त्रमूलं हि विजयं प्राहुरार्या मनस्विनः ।।५
तस्माद्वै रोचये मन्त्रं रामं प्रति महाबलाः । त्रिविधाः पुरुषा लोके उत्तमाधममध्यमाः॥ ६
तेषां तु समवेतानां गुणदोषौ वदाम्यहम् । मन्त्रस्त्रिभिर्हि संयुक्तः समर्थैमन्त्रनिर्णये ।।७
मित्रैर्वापि समानार्थैर्बान्धवैरपि वाधिकैः । सहितो मन्त्रयित्वा यः कर्मारम्भान् प्रवर्तयेत् ।।८
दैवे च कुरुते यत्नं तमाहुः पुरुषोत्तमम् । एकोऽर्थं विमृशेदेको धर्मे प्रकुरुते मनः ।।९
एकः कार्याणि कुरुते तमाहुर्मध्यमं नरम् । गुणदोषावनिश्चित्य त्यक्त्वा धर्मव्यपाश्रयम् ॥ १०
करिष्यामीति यः कार्यमुपेक्षेत्स नराधमः । यथेमे पुरुषा नित्यमुत्तमाधममध्यमाः ॥११
एवं मन्त्रा हि विज्ञेया उत्तमाधममध्यमाः । ऐकमत्यमुपागम्य शास्त्रदृष्टेन चक्षुषा ॥ १२
मन्त्रिणो यत्र निरतास्तमाहुर्मन्त्रमुत्तमम् । बह्व्यओऽपि मतयो भूत्वा मन्त्रिणामर्थनिर्णये ॥ १३
पुनर्यत्रैकतां प्राप्ताः स भन्त्रो मध्यमः स्मृतः । अन्योन्यं मतिमास्थाय यत्र संप्रतिभाष्यते ॥१४
न चैकमत्ये श्रेयोऽस्ति मन्त्रः सोऽधम उच्यते । तस्मात्सुमन्त्रितं साधु भवन्तो मतिसत्तमाः ॥
कार्यं संप्रतिपद्यन्तामेतत्कृत्यं मतं मम । वानराणां हि वीराणां सहस्रैः परिवारितः ।।१६
रामोऽभ्येति पुरी लङ्कामसाकमुपरोधकः । तरिष्यति च सुव्यक्तं राघवः सागरं मुखम् ॥ १७
तरसा युक्तरूपेण सानुजः सबलानुगः । समुद्रमुच्छोपयति वीर्येणान्यत्करोति वा ॥१८
अस्मिन्नेवंगते कार्ये विरुद्धे वानरैः सह । हितं पुरे च सैन्ये च सर्वं संमन्त्र्यतां मम ॥ १९

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम्

युद्धकाण्डे रावणमन्त्रणं नाम षष्ठः सर्ग:

सप्तमः सर्गः

सचिवोक्तिः

इत्युक्ता राक्षसेन्द्रेण राक्षसास्ते महाबलाः । ऊचुः प्राञ्जलयः सर्वे रावणं राक्षसेश्वरम् ।।१
द्विषत्पक्षमविज्ञाय नीतिबाह्यास्त्वबुद्धयः । अविज्ञायात्मपक्षं च राजानं भीषयन्ति हि ॥२
राजन् परिधशक्त्यृष्टिशूलपट्टससंकुलम् । सुमहन्नो बलं कस्माद्विषादं भजते भवान् ।।३