पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/७५२

एतत् पृष्ठम् परिष्कृतम् अस्ति
६९३
अष्टादशः सर्गः


प्रहर्तुं त्वयि विश्वस्ते प्रच्छन्नो मयि वानघ । लक्ष्मणे वा महाबाहो स वध्यः सचिवैः सह ॥१९
रावणस्य नृशंसस्य आता ह्येष विभीषणः । एवमुक्त्वा रघुश्रेष्ठं सुग्रीवो वाहिनीपतिः ।।२०
वाक्यज्ञो वाक्यकुशलं ततो मौनमुपागमत् । सुग्रीवस्य तु तद्वाक्यं श्रुत्वा रामो विमृश्य च ॥ २१
ततः शुभतरं वाक्यमुवाच हरिपुंगवम् । सुदुष्टो वाप्यदुष्टो वा किमेष रजनीचरः ॥ २२
सूक्ष्ममप्यहितं कर्तुं ममाशक्तः कथंचन । पिशाचान् दानवान् यक्षान् पृथिव्यां चैव राक्षसान् ।।
अङ्गुल्यग्रेण तान् हन्यामिच्छन् हरिगणेश्वर । श्रूयते हि कपोतेन शत्रुः शरणमागतः ॥ २४
अर्चितश्च यथान्यायं स्वैश्च मांसैनिमन्त्रितः । स हि तं प्रतिजग्राह भार्याहर्तारमागतम् ॥ २५
कपोतो वानरश्रेष्ठ किं पुनर्मद्विधो जनः । ऋषेः कण्वस्य पुत्रेण कण्डुना परमर्षिणा ॥ २६
शृणु गाथां पुरा गीतां धर्मिष्ठां सत्यवादिना । बद्धाञ्जलिपुटं दीनं याचन्तं शरणागतम् ॥ २७
न हन्यादानृशंस्यार्थमपि शत्रुं परंतप । आर्तो वा यदि वा दृप्तः परेषां शरणागतः ॥ २८
अपि प्राणान् परित्यज्य रक्षितव्यः कृतात्मना। तं चेद्भयद्वा मोहाद्वा कामाद्वापि न रक्षति ॥ २०
स्वया शक्त्या यथान्यायं तत्पापं लोकगर्हितम् । विनष्टः पश्यतो यस्यारक्षितुः शरणागतः ॥ ३०
आदाय सुकृतं तस्य सर्वं गच्छेदरक्षितः । एवं दोषो महानत्र प्रपन्नानामरक्षणे ॥३१
अन्वये चायशस्यं च बलवीर्यविनाशनम् । करिष्यामि यथार्थं तु कण्डोर्वचनमुत्तमम् ॥ ३२
धर्मिष्ठं च यशस्यं च स्वर्ग्यं स्यात्तु फलोदयम् । सकृदेव प्रपन्नाय तवास्मीति च याचते ॥ ३३
अभयं सर्वभूतेभ्यो ददास्येतद्व्रतं मम । आनयैनं हरिश्रेष्ठ दत्तमस्याभयं मया ।।३४
विभीषणो वा सुग्रीव यदि वा रावणः स्वयम् । रामस्य तु वचः श्रुत्वा सुग्रीवः प्लवगेश्वरः ॥ ३५
प्रत्यभाषत काकुत्स्थं सौहार्देनामिचोदितः। किमत्र चित्र धर्मज लोकनाथ सुखावह ।। ३६
यत्त्वमार्ये प्रभापेथाः सत्त्ववान् सत्पथे स्थित । मम चाप्यन्तरात्मायं शुद्धं वेत्ति विभीषणम् ॥३७
अनुमानाच्च भावाच्च मर्वत सुपरीक्षितः । तस्मात्क्षिप्रं सहास्माभिस्तुल्यो भवतु राघव ॥ ३८
विभीषणो महाप्राज्ञः सखित्वं चाभ्युपैतु नः ।।

ततस्तु सुग्रीववचो निशम्य तद्धरीश्वरेणाभिहितं नरेश्वरः ।


विभीषणेनाशु जगाम संगम पतत्रिराजेन यथा पुरंदरः ॥३९

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम्

युद्धकाण्डे विभीषणसंग्रहनिर्णयो नाम अष्टादशः सर्गः