पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/७६७

एतत् पृष्ठम् परिष्कृतम् अस्ति
७०८
श्रीमद्वाल्मीकिरामायणे युद्धकाण्डे


लङ्का प्रवेपते सर्वा सशैलवनकानना । सर्वशाखामृगेन्द्रस्य सुग्रीवस्य महात्मनः ।।१३
बलाग्रे तिष्ठते वीरो नीलो नामैष यूथपः । बाहू प्रगृह्य यः पद्भ्यां महीं गच्छति वीर्यवान् ॥
लङ्कामभिमुखः क्रोधादभीक्ष्णं च विजृम्भते । गिरिशृङ्गप्रतीकाशः पद्मकिञ्जल्कसन्निभः ।। १५
स्फोटयत्यभिसंरब्धो लाङ्गूलं च पुनः पुनः । यस्य लाङ्गूलशब्देन स्वनन्ति प्रदिशो दश ॥ १६
एष वानरराजेन सुग्रीवेणाभिषेचितः । यौवराज्येऽङ्गदो नाम त्वामाह्वयति संयुगे ॥ १७
वालिनः सदृशः पुत्रः सुग्रीवस्य सदा प्रियः । राघवार्थे पराक्रान्तः शक्रार्थे वरुणो यथा ।। १८
एतस्य सा मतिः सर्वा यद्दृष्टा जनकात्मजा। हनूमता वेगवता राघवस्य हितैषिणा ||१९
बहूनि वानरेन्द्राणामेष यूथानि वीर्यवान् । परिगृह्याभियाति त्वां स्वेनानीकेन दुर्जयः ।। २०
अनु वालिसुतस्यापि बलेन महतावृतः। वीरस्तिष्ठति संग्रामे सेतुहेतुरयं नलः ।।२१
ये तु विष्टभ्य गात्राणि क्ष्वेलयन्ति नदन्ति च । उत्थाय च विजृम्भन्ते क्रोधेन हरिपुंगवाः ॥
एते दुष्प्रसहा घोराश्चण्डाश्चण्डपराक्रमाः । अष्टौ शतसहस्राणि दशकोटिशतानि च ।। २३
य एनमनुगच्छन्ति वीराश्चन्दनवासिनः । एषैवाशंसते लङ्कां स्वेनानीकन मर्दितुम् ।।२४
श्वेतो रजतसंकाशश्चपलो भीमविक्रमः। बुद्धिमान् वानरो वीरस्त्रिषु लोकेषु विश्रुतः ।। २५
तूर्णं सुग्रीवमागम्य पुनर्गच्छति सत्वरः। विभजन् वानरी सेनामनीकानि प्रहर्षयन् ।।२६
यः पुरा गोमतीनीरे रम्यं पर्येति पर्वतम् । नाम्ना संकोचनो नाम नानानगयुतो गिरिः ।। २७
तत्र राज्यं प्रशास्त्य्येष कुमुदो नाम यूथपः । योऽसौ शतसहस्राणां सहर्ष पारकर्षति ॥ २८
यस्य वाला बहुव्यामा दीर्घा लाङ्गूलमाश्रिताः। ताम्राः पीताः सिताः श्वेताः प्रैकीर्णा घोरकर्मणः ।।
अदीनो रोषणश्चण्डः संग्राममभिकाङ्क्षति । एषोऽप्याशंसते लङ्कां स्वेनानीकेन मर्दितुम् ॥ ३०
यस्त्वेष सिंहसंकाशः कपिला दीर्घकेसरः । निभृतः प्रेक्षते लङ्कां दिधक्षन्निव चक्षुषा ॥ ३१
विन्ध्यं कृष्णगिरिं सह्यं पर्वतं च सुदर्शनम् । राजन् सततमध्यास्ते रम्भो नामैष यूथपः ॥ ३२
शतं शतसहस्राणां त्रिंशच्च हरिपुंगवः । यमेते वानराः शूराश्चण्डाश्चण्डपराक्रमाः ।। ३३
परिवार्यानुगच्छन्ति लङ्कां मर्दितुमोजसा । यस्तु कर्णौ विवृणुते जृम्भते च पुनः पुनः ॥ ३४
न च संविजते मृत्योर्न च युद्धाद्विधावति । प्रकम्पते च रोषेण तिर्यक् च पुनरीक्षते ।।३५
पश्यल्लांङ्गूलमपि च क्ष्वेलते च महाबलः । महाजवो वीतभयो रम्यं सान्वेयपर्वतम् ॥ ३६
राजन् सततमध्यास्ते शरभो नाम यूथपः । एतस्य बलिनः सर्वे विहारा नाम यूथपाः ॥ ३७
राजशतसहस्राणि चत्वारिंशत्तथैव च । यस्तु मेघ इवाकाशं महानावृत्य तिष्ठति ।।३८
मध्ये वानरवीराणां सुराणामिव वासवः । भेरीणामिव संनादो यस्यैष श्रूयते महान् ॥३९