पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/७९०

एतत् पृष्ठम् परिष्कृतम् अस्ति
७३१
चत्वारिंशः सर्गः

क्रोधवेगेन संयुक्तः सत्त्वेन च बलेन च । अचलाग्रादथोत्थाय पुप्लवे गोपुरस्थले ॥
स्थित्वा मुहूर्त संप्रेक्ष्य निर्भयेनान्तरात्मना । तृणीकृत्य च तद्रक्षः सोऽब्रवीत्यरुषं वचः ।।
लोकनाथस्य रामस्य सखा दासोऽस्मि राक्षस । न मया मोक्ष्यसेऽद्य त्वं पार्थिवेन्द्रम्य तेजसा।।
इत्युक्त्वा सहसोत्पत्य पुप्लुवे नम्य चोपरि । आकृष्य मकुटं चित्रं पातयामास नद्भुवि ।।११
ममीक्ष्य तूर्णमायान्तमानभाषे निशाचरः। सुप्रीवस्त्वं परीक्षं मे हीनग्रीवो भविष्यसि ॥ १२
इन्युक्त्वोत्थाय तं क्षिप्रं बाहुभ्यामाक्षिपत्तले । कन्दुबत्तं समुत्थाय बाहुभ्यामाक्षिपद्धरिः ।। १३
परम्परं स्वेदविदिग्धगात्री परम्परं शोणितदिग्धदेही।
परम्परं लिष्टनिरुद्धचेष्टौ परस्परं शाल्मलिकिंशुको यथा ।
१४
मुष्टिप्रहारैश्च तलपहारैररलिघातैश्च कराप्रघातैः।
तौ चक्रतुयुद्धममह्यम्पं महाबलौ वानग्गक्षसेन्द्रौ ॥
१५
कृत्वा नियुद्धं भृशमुप्रवेगी कालं चिरं गोपुरवेदिमध्ये ।
उत्क्षिप्य चाक्षिप्य विनम्य देही पादक्रमाद्रोपुरवेदिलमौ ।। १६
अन्यान्यमाविध्य विलमदेहौ तौ पनतुः सालनिग्वातमध्ये ।
उत्पेततुर्भूतलमम्पृशन्तौ स्थित्वा मुहूर्त त्वभिनिश्वसन्तौ ॥
१७
आलिङ्गय चावल्म्य च बाहुयोक्त्रै. संयोजयामामतुराहवे तौ।
संरम्भशिक्षाबलसंप्रयुक्तौ सचेरतुः संप्रति युद्धमार्ग. ॥
शार्दूलसिंहाविव जानदौ गजेन्द्रपोनाविव संप्रयुक्तौ ।
संहत्य चापीड्य च तावुरीभ्यां निपततुर्वे युगपद्धरण्याम ।।
उद्यम्य चान्योन्यमधिक्षिपन्नौ संचक्रमाते बहुयुद्धमार्गः ।
व्यायामशिक्षाबलसंप्रयुक्तौ क्लमं न वीरौ
बाइत्तमै रणवारणार्निवारयन्तौ वग्यारणाभौ ।
चिरण कालेन तु संप्रयुक्तौ सचेरनुमण्डलमार्गमाशु ॥
२१
तौ परस्परमासाद्य यतावन्योन्यसूदने । मार्जाराविव भक्षार्थे वितस्थाते मुहुर्मुहुः ।। २२
मण्डनानि विचित्राणि स्थानानि विविधानि च । गोमूत्रिकाणि चित्राणि गतप्रत्यागतानि च ॥
तिरधीनगतान्येव तथा वक्रगतानि च । परिमोक्षं महाराणां वर्जनं परिधावनम् ।। २४
अभिद्रवणमालावमास्थानं च सविग्रहम् । परावृत्तमयावृत्तमवद्रुतमवप्लुतम् ॥
२५
उपन्यस्तमपन्यस्तं युद्धमार्गविशारदौ । तौ संचेरतुरन्योन्यं वानरेन्द्रश्च रावण ।। २६