पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/७९८

एतत् पृष्ठम् परिष्कृतम् अस्ति
७३९
त्रिचत्वारिंशः सर्गः


जम्बुमाली रथस्थस्तु रथशक्त्या महाबलः । बिभेद समरे क्रुद्धो हनूमन्तं स्तनान्तरे । २१
तस्य तं रथमास्थाय हनूमान् मारुतात्मजः । प्रममाथ तलेनाशु सह तेनैव रक्षसा ॥२२
नदन् प्रतपनो घोरो नलं सोऽप्यन्वधावत । नल: प्रतपनस्याशु पातयामास चक्षुषी ।। २३
भिन्नगात्रः शरैस्तीक्ष्णैः क्षिप्रहस्तेन रक्षसा । प्रजघानाद्रिशृङ्गेण तपनं मुष्टिना गजः ॥
भिन्नगात्रैः शरेस्तीक्ष्णैर्मित्रघ्नेन विभीषणः । मित्रनं गदया क्रुद्धो निजघान विभीषणः ॥ २५
असन्तमिव सैन्यानि प्रघसं वानराधिपः । सुग्रीवः सप्तपर्णेन निर्षिभेद जधान च ॥ २६
प्रपीड्य शरवर्षेण राक्षसं भीमदर्शनम् । निजघान विरूपाक्षं शरणैकेन लक्ष्मणः ॥
अमिकेतुश्च दुर्धर्षा रश्मिकेतुश्च राक्षसः । सुप्तनो यज्ञकोपश्च रामं निर्षिभिदुः शरैः ।। २८
तेषां चतुर्णा गमम्तु शिरांसि निशितैः शरैः । क्रुद्धश्चतुर्भिश्चिच्छेद घोरैरमिशिग्वोपमैः ॥ २९
वज्रमुष्टिस्तु मैन्देन मुष्टिना निहनी रणे । पपात सग्थः साश्वः पुराट्ट इव भूनले ।। ३०
निकुम्भस्तु रणे नीलं नीलाञ्जनचयप्रभम् । निविभेद शरैम्तीक्ष्णैः करैमघमिवांशुमान् ॥
पुनः शरशतेनाथ क्षिप्रहम्तो निशाचर । बिभेद समरे नीलं निकुम्भः प्रजहास च ।। ३२
तम्यैव रथचक्रेण नीला विष्णुरिवाहवे। शिरश्चिच्छेद समरे निकुम्भस्य च सारथः ॥ ३३
वज्राशनिसमम्पर्णा द्विविदोऽप्यशनिपभम् । जघान गिरिशृङ्गेण मिपनां सर्वरक्षसाम् ॥ ३४
द्विविदं बानरेन्द्रं तु नगयोधिनमाहवे। शरैग्शनिसंकाशैः स विव्याधाशनिप्रभः ॥ ३५
स शरैगतिविद्धाङ्गो द्विविदः क्रोधमृछितः । मालेन सरथं माश्वं निजघानाशनिप्रभम् ॥ ३६
विद्युन्माली स्धम्थस्तु शरैः काञ्चनभूपणैः । सुर्पणं ताडयामाम ननाद च मुहुर्मुहुः ॥
तं रथम्थमथा दृष्टा सुपेणी वानगतमः । गिरिशृङ्गेण महता रथमाशु न्यपातयत् ।।
लाघवेन तु सयुक्ती विद्युन्माली निशाचरः । अपक्रम्य रथात्तर्ण गदापाणि. क्षितौ स्थितः ।। ३९
तत क्रोधममाविष्टः सुपेणी हरिपुंगव. । शिलां सुमहती गृह्य निशाचरमभिद्रवत् ॥
तमापतन्तं गढया विद्युन्माली निशाचरः । वक्षस्यभिजघानाशु सुघणं हरिसत्तमम् ॥
गदामहारं तं धोरमचिन्त्य प्लवगोत्तम. । तां शिलां पातयामास नस्योरसि महामृधे ।। ४२