पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/८१२

एतत् पृष्ठम् परिष्कृतम् अस्ति

एकपञ्चाशः सर्गः ७५३

तच्छ्रुत्वा वचनं तेषां राक्षसेन्द्रो महाबलः । चिन्ताशोकसमाक्रान्तो विषण्णवदनोऽब्रवीत्।। १४
घोरैर्दत्तवरैर्बद्धौ शरैराशीविषोपमैः । अमोघैः सूर्यसंकाशः प्रमथ्येन्द्रजिता युधि । १५
तदनबन्धमासाद्य यदि मुक्तौ रिपू मम । संशयस्थमिदं सर्वमनुपश्याम्यहं बलम् ॥ १६
निष्फलाः खलु संवृत्ताः शरा वासुकितेजसः । आदत्तं यन्तु मंग्रामे रिपूणां मम जीवितम् ।।
एवमुक्त्वा तु संक्रुद्धो निःश्वमन्नुग्गो यथा । अब्रवीद्रक्षसां मध्ये धूम्राक्षं नाम राक्षसम् ।। १८
बलेन महता युक्तो रक्षसां भीमविक्रम । त्वं वधायाभिनियहि रामस्य सह वानरैः ॥ १९
एवमुक्तम्तु धूम्राक्षो राक्षमेन्द्रेण धीमना । कृत्वा प्रणामं संहृष्टी निर्जगाम नृपालयात् ।। २०
अभिनिष्क्रम्य तद्वारं बलाध्यक्षमुवाच ह । त्वरयम्य बलं तूर्णं किं चिरेण युयुत्मतः ।। २१
धूम्राक्षवचनं श्रुत्वा बलाध्यक्षो बलानुगः | बलमुद्योजयामास रावणस्याज्ञया द्रुतम् ।। २२
ते बद्धघण्टा बलिना घोररूपा निशाचगः । विगर्जमानाः संहृष्टा धूम्राक्षं पर्यवारयन् ॥ २३
विविधायुधहन्नाश्च शूलमुद्गपाणयः । गढाभिः पट्टसर्दण्डैरायसैमुसलैभृशम् ।।
२४
परिभिण्डिपालैश्च मल्लः प्रामः परश्वधैः । निर्यय राक्षसा दिग्भ्यो नर्दन्नो जलदा यथा ॥ २५
स्थैः कवचिनम्त्वन्ये वजैश्च ममलंकृतैः । सुवर्णजालविहितैः खरैश्च विविधाननैः ।। २६
हयैः परमशीप्रैश्च गजेन्द्रश्च मदोत्कटैः । निर्यय राक्षसव्याघ्रा व्याघ्रा इव दुरासदाः ॥ २७
पृसिंहमुवर्युक्तं म्वरैः कनकभूषणैः । आरुगह रथं दिव्यं धूम्राक्षः स्वरनिःम्बनः ।। २८
स निर्यातो महावीर्यो धूम्राक्षो गक्षमैर्वृतः । प्रहमन् पश्चिमद्वारं हनूमान् यत्र यूथपः ॥ २९
रथप्रवरमास्थाय ग्बग्युक्तं ग्वरम्बनम् । प्रयान्तं तु महाघोरं राक्षस भीमविक्रमम् ।। ३०
अन्तरिक्षगता घोग, शकुना प्रत्यवारयन् । स्थीर्षे महान् भीमो गृध्रश्च
पपात ह ॥ ३१
ध्वजाने प्रथिताश्चैव निपेतुः कुणपागनाः । रुधिगर्दो महाश्वेत: कबन्धः पतितो भुवि ॥३२
विस्वरं चाल्मृजन्नादं धूम्राक्षम्य समीपतः । ववर्ष रुधिरं देवः संचचाल च मेदिनी ।।
प्रतिलोमं वचो वायुनिर्घातममनिःस्वनः । तिमिरौघावृतास्तत्र दिशश्च न चकाशिरे ॥
स तूत्पातांस्तदा दृष्ट्वा राक्षसानां भयावहान् । प्रादुर्भूतान् सुधोरांश्च धूम्राक्षो व्यथितोऽभवत् ।।
मुमुहू राक्षसाः सर्वे धूम्राक्षस्य पुरःसराः ॥
ततः सुभीमो बहुभिर्निशाचरैर्वृतोऽभिनिष्क्रम्य रणोत्सुको बली ।
ददर्श तां राधवबाहुपालितां महौधकल्पां बहु वानरी चमूम् ।।

इत्यार्षे श्रीमदामायणे वाल्मीकीये आदिकागे चतुर्विंशतिसहस्रिकायां मंहितायाम् युद्धकाण्डे धूम्राक्षाभिषेणनं नाम एकपञ्चाशः सर्ग: