पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/८२०

एतत् पृष्ठम् परिष्कृतम् अस्ति

सप्तपश्चाशः सर्गः ७६१

स तदा प्रतिविद्धस्तु बहीभिः शरवृष्टिमिः । हनुमान् ददृशे वीरः प्ररूढ इव सानुमान् ॥ २७
विरराज महाकायो महावीर्यो महामनाः । पुष्पिताशोकसंकाशो विधूम इव पावकः ॥ २८
ततोऽन्यं वृक्षमुत्पाट्य कृत्वा वेगमनुत्तमम्। शिरस्यमिजघानाशु गक्षसेन्द्रमकम्पनम् ।।
स वृक्षेण हतस्तेन सक्रोधेन महात्मना । राक्षसो वानरेन्द्रेण पपात च ममार च ।। ३०
तं दृष्टा निहतं भूमौ राक्षसेन्द्रमकम्पनम् । व्यथिता राक्षसाः सर्वे क्षितिकम्प इव द्रुमाः ।। ३१
त्यक्ताहरणाः सर्वे राक्षसास्ते पराजिनाः । लङ्काममिययुस्त्रस्ता वानरैस्तैरभिद्रुताः ।। ३२
ते मुक्तकेशाः संभ्रान्ता भममानाः पराजिताः । सवच्छमजलैरङ्गैः श्वसन्तो विप्रदुद्रुवुः ॥ ३३
अन्योन्यं प्रममन्थुस्ते विविशुनगरं भयात् । पृष्ठनम्ते हनूमन्तं प्रेक्षमाणा मुहुर्मुहुः ।।
तेषु लङ्कां प्रविष्टेषु राक्षसेषु महाबलाः । समेत्य हरयः सर्वे हनुमन्तमपूजयन् ।। ३५
सोऽपि प्रहृष्टस्तान् सर्वान् हरीन् प्रत्यन्जयत् । हनुमान् सत्त्वसंपन्नो यथार्हमनुकूलतः ॥ ३६
विनेदुश्च यथाप्राणं हग्यो जिनका शिनः । चकृषुश्च पुनम्तन सप्राणानपि राक्षसान् ।। ३७
स वीग्शोभामभजन्महाकपिः समेत्य रक्षांसि निहत्य मारुतिः।
महासुर भीमममित्रनाशनं यथैव विष्णुर्बलिनं चमूमुग्वे ।।
३८
अपूजयन् देवगणाम्नदा कपि म्वयं च रामोऽतिबलश्च लक्ष्मणः ॥
तथैव सुग्रीवमुग्वा. प्लवङ्गमा विभीषणश्चैव महाबलस्तथा ।

३९ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम् युद्धकाण्डे अकम्पनबधो नाम षट्पञ्चाशः सर्ग: सप्तपञ्चाशः सर्गः ३ प्रहस्तयुद्धम्

अकम्पनवधं श्रुत्वा क्रुद्धो वै राक्षमेश्वरः । किंचिद्दीनमुग्वश्चापि सचिवांस्तानुदैक्षत ॥ १
स तु ध्यात्वा मुहूर्त तु मन्त्रिभिः संविचार्य च । नतस्तु रावणः पूर्वदिवसे राक्षसाधिपः ॥ २
पुरी परिययौ लहां सर्वान् गुल्मानवेक्षितुम् । तां राक्षसगणैर्गुप्तां गुल्मैबहुभिरावृताम् ।।
ददर्श नगरी लहां पताकाध्वजमालिनीम् । रुद्धां तु नगरी दृष्ट्वा रावणो राक्षसेश्वरः ।।
उवाचामर्षतः काले प्रहस्तं युद्धकोविदम् । पुरस्योपनिविष्टस्य सहसा पीडितस्य च ॥
नान्यं युद्धात्मपश्यामि मोक्षं युद्धविशारद । अहं वा कुम्भकर्णो वा त्वं वा सेनापतिर्मम ॥ ६
इन्द्रजिद्वा निकुम्भो वा वहेयुर्भारमीदृशम् । स त्वं बलमतः शीप्रमादाय परिगृह्य च ॥