पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/८३४

एतत् पृष्ठम् परिष्कृतम् अस्ति

षष्टितमः सर्गः ७७७

वानरैः पर्वताकारैलदेयं परिवारिता । सीताहरणसंतप्ताद्रामान्नस्तुमुलं भयम् ॥
एकेन वानरणेयं पूर्व दग्धा महापुरी । कमारो निहतश्चाक्षः सानुयात्रः सकुन्नरः ।।
स्वयं रक्षोऽधिपश्चापि पौलस्त्यो देवकण्टकः । 'बजेति संयुगे मुक्तो रामेणादित्यतेजसा ॥७.
यन्न देवैः कृतो राजा नापि दैत्यैनं दानवैः। कृतः स इह रामेण विमुक्तः प्राणसंशयात्।। ७७
स यूपाक्षवचः श्रुत्वा भातुर्युधि पराजयम् । कुम्भकर्णी विवृत्ताक्षो यूपाक्षमिदमब्रवीत् ॥
सर्वमद्यैव यूपाक्ष हरिसैन्यं सलक्ष्मणम् । राघवं च रणे हत्या पश्चाद्वक्ष्यामि गवणम् ॥ ७९
राक्षसांस्तर्पयिष्यामि हरीणां मांसशोणितैः । रामलक्ष्मणयोश्चापि स्वयं पास्यामि शोणितम् ।।
तत्तम्य वाक्यं ब्रुवतो निशम्य मगवितं रोपविवृद्धदोपम् ।
महोदरी नैलयोधमुम्न्यः कृतान्नलिक्यिमिदं बभाषे ॥
रावणम्य वचः श्रुन्चा गुणदोपौ विमृश्य च । पश्चादपि महाबाहो शत्रून् युधि विज्ञेप्यसि।।८२
महोदरवचः श्रुत्वा राक्षसैः परिवारितः । कुम्भकर्णा महातेजाः संप्रनम्थ महाबलः ।।
तं समुत्थाप्य भीमाक्षं भीमरूपपगक्रमम् । राक्षसास्त्वरिता जम्मुर्दशग्रीवनिवेशनम् ।।
ततो गत्वा दशग्रीवमामीनं परमासन। उचुबद्धाञ्जलिपुटाः मर्व एव निशाचराः ।।
प्रबुद्धः कुम्भकर्णाऽयं भ्राता ते गक्षमर्षभ । कथं नत्रैव निर्यानु द्रक्ष्यम्येनमिहागतम् ॥ ८६
रावणम्त्यब्रवीद्धृष्टो गक्षसांम्तानुपस्थितान् । द्रष्टुमेनमिहेच्छामि यथान्यायं च पूज्यताम् ॥ ८७
नथेत्युक्त्वा तु ने मर्वे पुनरागम्य गक्षमाः। कुम्भकर्णमिदं वाक्यमूचू रावणचोदिताः ॥ ८८
द्रष्टुं त्वां काइझते गजा मलंगक्षमपुंगवः । गमने क्रियतां बुद्धिोतरं संप्रहर्षय ।।
कुम्भकर्णस्तु दुर्धर्षो भातुराज्ञाय शामनम् । नथेत्युक्त्वा महाबाहुः शयनादुन्पपात है ।।
प्रक्षाल्य वदनं हृष्टः म्नान: परगभूषितः । पिपासुस्त्वरयामास पानं बलसमीरणम् ।।
ततस्ते त्वरितास्तम्य राक्षमा गवणाज्ञया । गद्य कुम्भांश्च विविधान् क्षिप्रमेवोपहारयन् ।।
पीत्वा घटमहरी द्व गमनायोपचक्रमे । ईभत्ममुन्कटो मत्तम्नेजोबन ममन्वितः ।।
कुम्भकर्णो बभौ हृष्टः कालान्तरमोपमः । भ्रातुः स भरनं गच्छन् रक्षोगणसमन्वितः।।
कुम्भकर्णपदन्यासैरकम्पयत मेदिनीम् ।।