पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/८४

एतत् पृष्ठम् परिष्कृतम् अस्ति

विंशः सर्ग:

विंशः सगं दशरथवाक्यम्

तच्छ्रुत्वा राजशार्दूलो विश्वामित्रस्य भाषितम । मुहूर्तमिव निःसंज्ञः संज्ञावानिदमनवीन ।।१ ऊनषोडशवर्षो मे गमो राजीवलोचनः । न युद्धयोग्यतामन्य पश्यामि सह राक्षसे ।।२ इयमक्षौहिणी प्रणी यस्याहं पतिरीश्वरः । अनया संहतो गन्वा योद्धाहं तर्निशाचरैः ।।३ हमे शूराश्च विक्रान्ता भृत्या मेऽविशारदाः । योग्या रक्षोगणैर्योदधुं न रासं नेतुमर्हसि ।। ४ अहमेव धनुष्पाणिर्गोप्ता ममरमूर्धनि । यावत् प्राणान घरिप्यामि तावद्योत्स्ये निशाचरैः ॥ ५ निर्विघ्ना वतचर्या सा भविष्यति सुरक्षिता । अह तत्रागमिष्यामि न रामं नेतुमहसि ।।६ बालो ह्यकृतविद्यश्च न च वेत्ति बलाबलन । न चास्त्रवलसयुक्तो न च युद्धविशारदः ।।७ न चामौ रक्षसां योग्यः कूटयुद्धा हि ते ध्रुवन । विप्रयुक्तो हि रामेण मुहर्नमपि नोत्सहे ॥८ जीवितुं मुनिशार्दूल न गर्म नेतुमर्हसि । यदि वा राघव ब्रह्मन्नेतुमिच्छसि सुव्रत ॥९ चतुरङ्गसमायुक्तं मया च सह तं नय । पष्टिवर्पमहस्राणि जानभ्य मम कौशिक ।।१० दुःखेनोत्पादितश्चाय न राम नेतुमर्हसि । चतुर्णांमात्मजानां हि प्रीतिः परमिका मम ||११ ज्येष्टं धर्मप्रधानं च न राम नेतुमर्हसि । किवीर्या राक्षमाम्ते च कस्य पुत्राश्च के च ते ।। १२ कथंप्रमाणाः क चैतान रक्षन्ति मुनिपुंगव । कथं च प्रतिकर्तव्यं तेषां गमेण रक्षसाम ॥ १३ मामकैर्वा बलैव्रह्मन मया वा कूटयोधिनाम । सर्व में शस भगवन कथं तेपा मया रणे ।। १४ स्थातव्यं दुष्टभावानां वीर्योत्सिक्ता हि राक्षसाः । तस्य तद्वचनं श्रुत्वा विश्वामित्रोऽभ्यभाषत ।। १५ पौलस्त्यवंशप्रभवो रावणो नाम राक्षसः । स ब्रह्मणा दत्तवरस्त्रैलोक्यं बाधते भृशम॥ २६ महाबलो महावार्यो राक्षसैर्बहुभिर्वृतः । श्रूयते हि महावीर्यो रावणो राक्षमाधिपः ॥ १७ साक्षाद्वैश्रवणभ्राता पुत्रो विश्रवसो मुनेः । यदा स्वयं न यज्ञम्य विनका महाबलः ।।१८ तेन संचादितौ द्वौ तु राक्षसौ सुमहाबलौ । मारीचश्च सुबाहुश्च यज्ञविघ्नं करिष्यतः ॥१९ इत्युक्तो मुनिना तेन राजोवाच मुनि तदा । न हि शक्तोऽस्मि संग्रामे स्थातुं तस्य दुसत्मनः ॥२० स त्वं प्रसादं धर्मज्ञ कुरुष्व मम पुत्रके । मम चैवाल्पभाग्यस्य दैवतं हि भवान गुरुः ।।२१ देवदानवगन्धर्वा यक्षाः पतगपन्नगाः । न शक्ता रावणं सोढुं कि पुनमानवा युधि ।।२२ स हि वीर्यवतां वीर्यमादत्ते युधि राक्षमः । तेन चाहं न शक्नोमि संयोद्धं तस्य वा बलैः ।। २३ सबलो वा मुनिश्रेष्ठ सहितो वा ममात्मजैः । कथमप्यमरप्रख्यं संग्रामाणामकोविदम ।।२४