पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/८४०

एतत् पृष्ठम् परिष्कृतम् अस्ति

चतुःषष्टितमः सर्गः ७८३

विकीर्णे पश्य समरे सुग्रीवं प्लवगोत्तमम् । कथं त्वं राक्षसैरेभिर्मया च परिरक्षितः ।।
जिघांसुभिर्दाशरथिं वध्यसे त्वमिहानघ । अथ पूर्व हते तेन मयि त्वां हन्ति राघवः ॥
नाहमात्मनि संतापं गच्छेय गक्षसाधिप । कामं त्विदानीमपि मां व्यादिश त्वं परंतप ॥ ४१
न परः प्रेषणीयस्ते युद्धायातुलविक्रम । अहमुत्सादयिष्यामि शस्तव महाबल ॥
यदि शक्रो यदि यमो यदि पावकमारुतौ । तानहं योधयिष्यामि कुबेरवरुणावपि ।।
गिरिमात्रशरीरस्य शितशूलधरस्य मे। नर्दतस्तीक्ष्णदंष्ट्रस्य बिभीयाच पुरंदरः ।।
अथवा त्यक्तशस्त्रम्य मृगतस्तरसा रिपून् । न मे प्रतिमुग्वे स्थातुं कश्चिच्छतो जिजीविषुः॥४५
नैव शक्त्या न गदया नासिना नेषुभिः शितैः । हस्ताभ्यामेव संरब्धो हनिष्याम्यपि वज्रिणम्।।
यदि मे मुष्टिवेगं स राघयोऽद्य महिप्यने । ततः पाम्यन्ति बाणौधा रुधिरं राघवस्य तु ॥४७
चिन्तया बाध्यसे राजन् किमर्थं मयि तिष्ठति । सोऽहं शत्रुविनाशाय तव निर्यातुमुद्यतः ॥४८
मुञ्च रामाद्भयं राजन् हनिष्यामीह संयुगे । गघवं लक्ष्मणं चैव सुग्रीवं च महाबलम् ॥ ४९
हनुमन्तं च रक्षोघ्नं लका येन प्रदीपिता । हरीश्चापि हनिष्यामि संयुगे समवस्थितान् ॥ ५०
असाधारणमिच्छामि तव दातुं महद्यशः । यदि चन्द्राद्भयं राजन् यदि वापि म्वयंभुवः ॥५.१
अपि देवाः शयिष्यन्ते क्रुद्ध मयि महीनले । यमं च शमयिष्यामि भक्षयिष्यामि पावकम् ॥
आदित्यं पातयिष्यामि सनक्षत्रं महीनले । शतक्रतुं वधिप्यामि पाम्यामि वरुणालयम् ।। ५३
पर्वतांश्चूर्णयिष्यामि दारयिष्यामि मेदिनीम्। दीर्घकालं प्रसुप्तम्य कुम्भकर्णस्य विक्रमम् ॥ ५४
अद्य पश्यन्तु भूतानि भक्ष्यमाणानि सर्वशः । नन्विदं त्रिदिवं सर्वमाहारस्य न पूर्यते ॥
वधेन ते दाशरथेः सुग्वाह सुखं समाहर्तुमहं ब्रजामि ।
निकृत्य रामं सह लक्ष्मणेन ग्वादामि सर्वान् हरियूथमुख्यान् ।।
सम्म काम पिब चायवारुणी कुरुष्व कृत्यानि विनीयतां वरः ।
मयाद्य रामे गमिते यमक्षयं चिराय सीता वशगा भविष्यति ॥

इलार्षे श्रीमहामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम् युद्धकाण्डे कुम्भकर्णानुशोको नाम त्रिषष्टितमः सर्ग: चतुःषष्टितमः सर्गः सीताप्रलोभनोपायः

तदुक्तमतिकायस्य बलिनो बाहुशालिनः । कुम्भकर्णस्य वचनं श्रुत्वोवाच महोदरः ॥ १
कुम्भकर्ण कुले जातो धृष्टः प्राकृतदर्शनः । अवलिप्तो न शक्नोषि कृत्यं सर्वत्र वेदितुम् ।।