पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/८४५

एतत् पृष्ठम् परिष्कृतम् अस्ति

७८८ श्रीमद्वाल्मीकिरामायणे युद्धकाण्डे षट्पष्टितमः सर्गः वानरपर्यवस्थापनम्

स लङ्घयित्वा प्राकारं गिरिकूटोपमो महान् । निर्ययौ नगरात्तर्ण कुम्भकर्णो महाबलः ॥ १
स ननाद महानाद समुद्रमभिनादगन् । जनयन्निव निर्घानान् विधमन्निव पर्वतान् ।।
तमवध्यं मघवता यमेन वरुणेन वा । प्रेक्ष्य भीमाक्षमायान्तं वानरा विप्रदुद्रुवुः ॥ ३
तांस्तु विप्रद्रुतान् दृष्ट्वा बालिपुत्रोऽङ्गदोऽब्रवीत् । नलं नीलं गवाक्षं च कुमुदं च महाबलम् ।।
आत्मानमत्र विस्मृत्य वीर्याण्यभिजनानि च । क गच्छन भयत्रम्ताः प्राकृता हरयो यथा ।। ५
साधु सौम्या निवर्तध्वं किं प्राणान् परिरक्षथ । नालं युद्धाय वै रक्षो महतीय विभीषिका ॥३
महतीमुत्थितामेनां राक्षसानां विभीषिकाम् । विक्रमाद्विधमिष्यामो निर्वध्वं प्लवङ्गमाः ।।
कृच्छ्रेण तु समाश्वस्य संगम्य च नलम्ततः । वृक्षाद्रिहम्ता हरयः संप्रनम्थू रणाजिरम् ।।
ते निवृत्य तु संक्रुद्धाः कुम्भकर्ण वनौकमः । निजध्नुः परमक्रुद्धाः ममदा इव कुञ्जराः ।। ०.
प्रांशुभिर्गिरिशृङ्गैश्च शिलाभिश्च महाबलः । पादपैः पुष्पिताग्रेश्च हन्यमानो न कम्पते ॥ १.
तस्य गात्रेषु पतिता भिद्यन्ते शतशः शिलाः । पादपाः पुष्पिताग्राश्च भन्नाः पेतुर्महीतले ॥११
सोऽपि सैन्यानि संक्रुद्धो वानराणां महौजमाम् । ममन्थ परमायत्तो वनान्यमिरियोन्थितः ।। .
लोहितास्तु बहवः शेरते वानरर्षभाः । निरस्ताः पतिता भूमौ नाम्रपुप्पा इव द्रुमाः ॥ १३
लवयन्तः प्रधावन्तो वानरा नावलोकन् । केचित् ममुद्रे पतिता कंचिद्गगनमाश्रिताः ॥ १४
वध्यमानाम्नु ने वीग राक्षमेन बलीयमा । मागरं येन ते तीर्णाः पथा तेन प्रदुद्रुवुः ।। १५
ते म्पलानि नथा निम्नं विषण्णपदना भयात् । कक्षा वृक्षान् मामहाः केचित पर्वतमाश्रिताः।।
ममजुरर्णवे केचिद्गुहाः केचित् ममाश्रिताः । निपेतुः प्लवगाः केचिन केचिन्नैवावनस्थिर ।।
कंचिद्भूमौ निपनिनाः कचिन् मुप्ता मृता इव । नान ममीक्ष्याङ्गदो भमान वानगनिदमब्रवीत।।
अवतिष्ठन युभ्यामो निवर्तध्वं प्लवङ्गमाः । भनानां वो न पश्यामि परिगम्य महीमिपाम् ॥ १९
स्थानं सर्व निवनध्वं किं प्राणान् परिरक्षथ । निरायुधानां द्रवतामसङ्गगनिपौरुषाः ॥ २०
दारा ह्यपहसिप्यन्ति स वै घातस्तु जीविनाम् । कुलेषु जाताः सर्व स्म विस्तीर्णषु महत्सु च ।।
क गच्छथ भयत्रम्ना हरयः प्राकृता यथा । अनार्याः ग्यलु यदीताम्त्यक्त्वा वीर्य प्रधावत ॥
विकत्थनानि यो यानि तदा वै जनसंमदि। तानि वः क नु यानानि सोदप्राणि महान्ति च ॥
भीरुपवादाः श्रूयन्ते यम्नु जीवनि धिक्कृतः । मार्गः मत्पुरुपैर्जुष्टः सेव्यतां त्यज्यतां भयम् ॥
शयामहेश्य निटनाः पृथिव्यामल्पजीविनाः । दुष्प्रापं ब्रह्मलोकं वा प्राप्नुमो युधि सूदिताः ।।
संप्राप्नुयामः कीर्तिं वा निहन्या शत्रुमाहवे। जीवितं वीरलोकम्य भोक्ष्यामो' वसु वानराः ।।