पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/८५२

एतत् पृष्ठम् परिष्कृतम् अस्ति

सप्तषष्टितमः सर्गः ७९५

शृणु मे वीर संक्षोभं श्लाघनीयोऽसि मे रिपुः। अद्य त्वयाहं सौमित्रे बालेनापि पराक्रमै. ॥
तोषितो गन्तुमिच्छामि त्वामनुज्ञाप्य राघवम् । सत्त्वधैर्यबलोत्साहम्तोषितोऽहं रणे त्वया ॥
राममेवैकमिच्छामि हन्तुं यम्मिन् हते हतम् । रामे मया चेन्निहते यऽन्ये स्थास्यन्ति सयुगे ।।
तानहं योधयिष्यामि स्वबलेन प्रमाथिना। इत्युक्तवाक्यं नद्रक्षः प्रावाच स्तुतिसंहितम् ॥ ११४
मृधे घोरतरं वाक्यं सौमित्रिः प्रहसन्निव । यत्त्वं शक्रादिभिर्देवैरसद्यः प्राप्य पौरुपम् ।। ११५
तत् सत्यं नान्यथा वीर दृष्टम्तेऽद्य पराक्रमः । एष दाशरथी रामस्तिष्ठत्यद्रिरिवापरः ॥ ११६
मनोरथो रात्रिचर तत्समीपे भविष्यति । इति श्रुत्वा ह्यनादृत्य लक्ष्मणं स निशाचरः ॥ ११७
अतिक्रम्य च सौमित्रिं कुम्भकर्णो महावल । राममेवाभिदुद्राव दाग्यन्निव मेदिनीम् ॥ ११८
अथ दाशरथी रामो रौद्रमस्त्रं प्रयोजयन् । कुम्भकर्णस्य हृदये ससर्ज निशिताशरान् ॥ ११९
तम्य रामेण विद्धम्य सहसाभिप्रधावन । अङ्गामिश्रा. क्रुद्धम्य मुग्वान्निश्चरुचिष ॥ १२०
गमात्रविद्धो धारं वै नदन् राक्षसपुंगव । अभ्यधावत संक्रुद्धो हरीन् विद्रावयन् रणे ।। १२१
नम्योरसि निममाश्च शग बर्हिणवाममः । हम्ताच्चापि परिभ्रष्टा पपातोळ महाबलः ॥ १२२
आयुधानि च सर्वाणि विप्रकीर्यन्त भृतले । स निरायुधमात्मानं यदा मेने महाबलः ।। १२३
मुष्टिभ्यां चरणाभ्यां च चकार कढनं महत् । म बाणैरतिविद्धाङ्गः क्षतजेन समुक्षितः ॥ १२४
रुधिरं प्रतिमुनाव गिरि प्रस्रवणं यथा। म तीत्रेण च कोपेन रुधिरेण च मूछितः ।। १२५
वानरान् गक्षमानृक्षान् ग्वादन विपरिधावति । अथ शृङ्गं ममाविध्य भीमं भीमपराक्रमः ॥
चिक्षेप राममुद्दिश्य बलवानन्तकोपम । अप्राप्तमन्तरा रामः मप्तभिस्तैरजिह्मगैः ॥
१२७
शरैः काश्चनचित्राङ्गैश्चिच्छेद पुरुषर्षभ । तन्मेरुशिखगकारं द्योतमानमिव श्रिया ॥ १२८
ते ते वानरेन्द्राणां पनमानमपानयत् । नस्मिन् काले म धर्मात्मा लक्ष्मणो वाक्यमब्रवीत् ।।
कुम्भकर्णवधे युक्तो योगान् परिमृशन् बहन् । नैवायं वानगन् राजन्नापि जानाति राक्षसान् ।।
मत्तः शोणितगन्धेन स्वान् परांश्चैव ग्वादति । साध्वेनमधिरोहन्तु सर्वे ते वानरर्षभाः॥१३१
यूथपाश्च' यथा मुख्याम्तिष्ठन्त्वस्य समन्तत । अप्ययं दुर्मति काले गुरुभारप्रपीडिनः ॥ १३२
प्रपतन् राक्षसो भूमौ नान्यान् हन्यात् प्लवङ्गमान् । तस्य तद्वचनं श्रुत्वा राजपुत्रस्य धीमतः ॥