पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/८५३

एतत् पृष्ठम् परिष्कृतम् अस्ति

७९६ श्रीमद्वाल्मीकिरामायणे युद्धकाण्डे

ते समारुरुहुर्हृष्टाः कुम्भकर्ण प्लवङ्गमाः । कुम्भकर्णस्तु संक्रुद्धः समारूढः प्लवङ्गमैः ।।
व्यधूनयत्तान् वेगेन दुष्टहस्तीव हस्तिपान् । तान् दृष्टा निधुतान् रामो' दुष्टोऽयमिति राक्षसः।।
समुत्पपात वेगेन धनुरुत्तममाददे । क्रोधताप्रेक्षणो वीरो निर्दहन्निव चक्षुषा । १३६
राघवो राक्षसं रोपादभिदुद्राव वेगिनः । यूथपान् हर्षयन् सर्वान् कुम्भकर्णभयार्दितान् ॥१३७
स चापमादाय भुजङ्गकल्पं दृढज्यमुग्रं तपनीयचित्रम् |
हरीन् समाश्वम्य समुत्पपात रामो निबद्धोत्तमतृणबाणः ॥
१३८
स वानरगणैस्तैस्तु वृतः परमदुर्जयः । लक्ष्मणानुचगे रामः संप्रतम्थे महाबलः ॥
स ददर्श महात्मानं किरीटिनमरिंदमम् । शोणिताप्लुनसर्वाङ्गं कुम्भकर्ण महाबलम् ॥ १४०
सर्वान् समभिधावन्तं यथा रुष्टं दिशागजम् । मार्गमाणं हरीन क्रुद्धं राक्षसः परिवारितम् ।।
विन्ध्यमन्दरसंकाशं काश्चनाङ्गदभूषणम् । स्रवन्तं रुधिरं वक्त्राद्वर्षमेघमिवास्थितम् ।। १४२
जिह्वया परिलियन्तं शोणितं शोणितेक्षणम् । मृगन्नं वानगनीकं कालन्तकयमोपमम् ॥ १४३
तं दृष्टा राक्षसश्रेष्ठ प्रदीप्तानलवर्चमम् । विस्फारयामाम नदा कार्मुकं पुरुषर्षभः ।।
स तस्य चापनिर्घोषान कुपितो राक्षमर्पभः। अमृप्यमाणम्त घोपमभिदुद्राव राघवम् ॥ १५५
पुरम्नाद्राघवम्यार्थे गदायुक्तो विभीषणः । अभिदुद्राव वेगेन भ्राना भ्रातरमाहवे ।।
विभीषणं पुरो दृष्ट्वा कुम्भकर्णाऽब्रवीदिदम् । प्रहरम्ब रणे शीघ्र क्षत्रधर्मे स्थिरो भव ॥ १४७
भ्रातृम्नेहं परित्यज्य राघवस्य प्रियं कुरु । अस्मन्कायं कृतं यन्म यात्वं राममुपागतः ॥ ११८
त्वमेको रक्षसां लोक सत्यधर्माभिरक्षिना । नास्ति धर्माभिरक्तानां व्यसनं तु कदाचन ॥
संतानार्थ त्वमेवैकः कुलम्याम्य भविष्यसि । राघवम्य प्रसादात्त्वं रक्षसां गज्यमाप्स्यसि ।।१५.०
प्रकृत्या मम दुर्धर्ष शीघ्रं मार्गादपक्रम । न म्थानव्यं पुरम्नान्मे संभ्रमादष्टचेनमः ।।
न वेद्मि संयुगे शक्त: म्यान् परान वा निशाचर। ग्क्षणीयोऽसि मे वत्स मत्यमेतद्ब्रवीमि ते ॥
एवमुक्तो वचस्तेन कुम्भकर्णन धीमना। विभीषणो महाबाहुः कुम्भकर्णमुवाच ह ।।
१५३
गदितं मे कुलस्याम्य रक्षणार्थमन्दिम । न श्रुतं सर्वरक्षोभिन्नतोऽहं राममागतः ।। १५४
एवमुक्त्वाश्रुपूर्णाक्षो गदापाणिविभीषणः । एकान्तमाश्रितो भूत्वा चिन्तयामास संस्थितः ॥
ततस्तु वानीद्धनमेषकल्प भुजङ्गराजोत्तमभोगवाहुम ।
तमापतन्तं धरणीधराभमुवाच रामो युधि कुम्भकर्णम् ॥