पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/८६६

एतत् पृष्ठम् परिष्कृतम् अस्ति

एकसप्ततितमः सर्गः ८०९

धनूंषि चास्य सज्यानि हेमपृष्ठानि सर्वशः । शोभयन्ति रथश्रेष्ठं शक्रचाप इबाम्बरम् ।। १५
क एष रक्षःशार्दूलो रणभूमिं विराजयन् । अभ्येति रथिनां श्रेष्ठो रथेनादित्यतेजसा ।।
ध्वजशृङ्गप्रतिष्ठेन राहुणाभिविराजने। सूर्यरश्मिनिभैबाणैर्दिशो दश विगजयन् ।।
त्रिणतं मेघनिर्हादं हेमपृष्ठमलंकृतम् । शतक्रतुधनुःप्रव्यं धनुश्चास्य विराजते ।
सध्वजः सपनाकन्ध सानुकर्षों महारथ. । चतुःमादिसमायुक्तो मेघम्तनितनि.म्वनः ।।
विंशतिर्दश चाष्टौ च नूण्योऽम्य रथमास्थिता. । कार्मुकाणि च भीमानि ज्याश्च काश्चनपिङ्गला ।।
द्वौ च स्वङ्गौ ग्थगती पार्श्वस्थौ पार्श्वगाभितौ । चतुईम्तत्समयुनी व्यक्तहम्तदशायतौ ।।
रक्तकण्ठगुणो धीरो महापर्वनमंनिमः । काल. कालमहावकत्रो मेघस्थ इव भास्करः ।। २२
काश्चनाङ्गदनद्धाभ्यां भुजाभ्यामेप शोभते । शृगाभ्यामिव तुङ्गाभ्यां लिमवान् पर्वतोत्तम.।।२३
कुण्डलाभ्यां नु यम्यैतद्भाति वक्त्रं शुभेक्षणम् । पुनवम्बन्नग्गतं पूर्णबिम्धमिवैन्दवम् ॥ २॥
आचक्ष्व में महाबाही त्यमेनं राक्षमोत्तमम् । यं दृष्ट्वा यानग. सर्वे भयार्ता विद्रुता दिशः ।।
स पृष्टी राजपुत्रेण रामेणामिततेजमा। आचचक्षे महाराजा राघवाय विभीषण. ।। २६
दशग्रीवो महातेजा गजा वैश्रवणानुज । भीमकर्मा महात्माही रावणो गक्षसाधिपः ॥ २७
नम्यासीद्वीर्यवान् पुत्री रावणनिमो रणे । वृद्धसेवी श्रुतिधर. सर्वास्त्रविदुषां वरः ।। २८
अश्वपृष्ठे ग्थे नागे बङ्गे धनुपि कपणे । भेदे मान्त्वे च दाने च नये मन्त्रे च संमतः ।। २९
यस्य बाहू समाश्रित्य लका वमति निर्भया । तनयं धान्यमालिन्या अतिकायमिमं विदु ॥३०
एतेनाराधितो ब्रमा तपसा भाविनात्मना । अत्राणि चाप्यवाप्तानि रिपवश्च पराजिनाः।। ३१
सुरासुरैरवध्यन्यं दत्तमम्मै म्वयंभुवा । एतच्च कवचं दिव्यं ग्यश्चैषोऽर्कभाम्बरः ।।
३२
पतेन शतशो देवा दानवाश्च पराजिता । रक्षितानि च रक्षांसि यक्षाश्चापि निपूदिताः॥ ३३
वजं विष्टम्भितं येन बाणैरिन्द्रम्य धीमनः । पाश. सलिलगजन्य रणे प्रतिहतस्तथा ।।
एषोऽनिकायो बलवान् गक्षमानामथर्षम. । गवणम्य सुनो धीमान् देवदानवदर्पहा ।।
तदस्मिन् क्रियतां यत्नः क्षिप्रं पुरुषपुंगव ! पुरा वानरसैन्यानि क्षयं नयति सायकैः ॥
ततोऽतिफायो बलवान् प्रविश्य हरिवाहि नीम् । विम्फारयामास धनुर्ननाद च पुनः पुनः ॥३७
तं भीमवपुषं दृष्ट्वा रथस्थं रथिनां वरम्। अभिपेतुर्महात्मानो ये प्रधाना वनौकसः ॥
कुमुदो द्विविदो मैन्दो नील; शरभ एव च । पादपैगिरिशृङ्गश्च युगपत् ममभिद्रवन् ।
तेषां वृक्षांश्च शैलांश्च शरैः काञ्चनभूषणैः । अतिकायो महातेजाश्चिच्छेदास्त्रविदां वरः ॥ ४०
तांश्चैव सर्वान् स हरीञ्शरैः सर्वायसैर्बली । पिन्याधाभिमुखान् संख्ये भीमकायों निशाचरः ।।