पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/९०९

एतत् पृष्ठम् परिष्कृतम् अस्ति

८५२ श्रीमद्वाल्मीकिरामायणे युद्धकाण्डे

घोरैर्विव्यधतुर्बाणैः कृतभावावुभौ जये । ततः समरकोपेन संयुक्तो रावणात्मजः ॥ ४० विभीषणं त्रिभिणैर्विव्याध वदने शुभे । अयोमुखैस्त्रिभिर्विद्ध्वा राक्षसेन्द्रं विभीषणम् ॥ ४१ एकैकेनाभिविव्याध तान् सर्वान् हरियूथपान् । तस्मै दृढतरं क्रुद्धो जघान गदया हयान् ॥ ४२ विभीषणो महातेजा रावणेः स दुरात्मनः । स हताश्वादवप्लुत्य रथान्निहतसारथेः ॥ ४३ रथशक्तिं महातेजाः पितृव्याय मुमोच ह । तामापतन्तीं संप्रेक्ष्य सुमित्रानन्दवर्धनः ॥ ४४ चिच्छेद निशितैर्बाणैर्दशधा सापद्भुवि । तस्मै दृढधनुः क्रुद्धो हताश्वाय विभीषणः ॥ ४५ वज्रस्पर्शसमान् पञ्च ससर्जोरसि मार्गणान् । ते तस्य कायं निर्भिद्य रुक्मपुङ्खा निमित्तगाः ॥ बभूवुर्लोहितादिग्धा रक्ता इव महोरगाः । स पितृव्याय संक्रुद्ध इन्द्रजिच्छरमाददे ॥ ४७ उत्तमं रक्षसां मध्ये यमदत्तं महाबलः । तं समीक्ष्य महातेजा महेषुं तेन संहितम् ॥ ४८ लक्ष्मणोऽप्याददे बाणमन्यं भीमपराक्रमः । कुबेरेण स्वयं स्वप्ने स्वस्मै दत्तं महात्मना ॥ ४९ दुर्जयं दुर्विषह्यं च सेन्द्रैरपि सुरासुरैः । तयोस्ते धनुषी श्रेष्ठे बाहुभिः परिघोपमैः ॥ ५० विकृष्यमाणे बलवत् क्रौञ्चाविव चुकूजतुः । ताभ्यां तौ धनुषि श्रेष्ठे संहितौ सायकोत्तमौ ॥ विकृष्यमाणौ वीराभ्यां भृशं जज्वलतुः श्रिया । तौ भासयन्तावाकाशं धनुर्भ्यां विशिखौ च्युतौ ॥ मुखेन मुखमाहत्य संनिपेततुरोजसा । संनिपातस्योरासीच्छरयोर्घोररूपयोः ॥ ५३ सधूमविस्फुलिङ्गश्च तज्जोऽग्निर्दारुणोऽभवत् । तौ महाग्रहसंकाशावन्योन्यं संनिपत्य च ॥ ५४ संग्रामे शतधा यान्तौ मेदिन्यां विनिपेततुः । शरौ प्रतिहतौ दृष्ट्वा तावुभौ रणमूर्धनि ॥ ५५ व्रीडितौ जातरोषौ च लक्ष्मणेन्द्रजितौ तदा । सुसंरब्धस्तु सौमित्रिरस्त्रं वारुणमाददे ॥ ५६ रौद्रं महेन्द्रजिद्युद्धे व्यसृजद्यधि निष्ठितः । तेन तद्विहतं त्वस्त्रं वारुणं परमाद्भुतम् ॥ ५७ ततः क्रुद्धो महातेजा इन्द्रजित् समितिंजयः । आग्नेयं संदधे दीप्तं स लोकं संक्षिपन्निव ॥ ५८ सौरेणास्त्रेण तद्वीरो लक्ष्मणः प्रत्यवारयत् । अस्त्रं निवारितं दृष्ट्वा रावणिः क्रोधमूर्छितः ॥ ५९ आसुरं शत्रुनाशाय घोरमस्त्रं समाददे । तस्माच्चापाद्विनिष्पेतुर्भास्वराः कूटमुद्गराः ॥ ६० शूलानि च भुसुण्ट्यश्च गदाः खड्गाः परश्वधाः । तद्दृष्ट्वा लक्ष्मणः संख्ये घोरमस्त्रमथासुरम ॥ अवार्यं सर्वभूतानां सर्वशत्रुविनाशनम् । माहेश्वरेण द्युतिमांस्तदस्त्रं प्रत्यवारयत् ॥ ६२ तयोः सुतुमलं युद्धं संबभूवाद्भुतोपमम् । गगनस्थानि भूतानि लक्ष्मणं पर्यवारयन् ॥ ६३ भैरवाभिरुते भीमे युद्धे वानररक्षसाम् । भूतैर्बहुभिराकाशं विस्मितैरावृतं बभौ ॥ ६४ ऋषयः पितरो देवा गन्धर्वा गरुडोरगाः । शतक्रतुं पुरस्कृत्य ररक्षुर्लक्ष्मणं रणे ॥ ६५ अथान्यं मार्गणश्रेष्ठं संदधे राघवानुजः । हुताशनसमस्पर्शं रावणात्मजदारणम् ॥ ६६ सुपत्रमनुवृत्ताङ्गं सुपर्वाणं सुसंस्थितम् । सुवर्णविकृतं वीरः शरीरान्तकरं शरम् ॥ ६७ दुरावारं दुर्विषह्यं राक्षसानां भयावहम् । अशीविषविषप्रख्यं देवसङ्घैः समर्चितम् ॥ ६८