पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/९२९

एतत् पृष्ठम् परिष्कृतम् अस्ति
८७२
श्रीमद्वाल्मीकिरामायणे युद्धकाण्डे


लक्ष्मणं रुधिरादिग्धं सपन्नगमिवाचलम् । तामपि प्रहितां शक्तिं रावणेन बलीयसा ॥४१
यत्नतस्ते हरिश्रेष्ठा न शेकुरवमर्दितुम् । अर्दिताश्चैव बाणौधैः क्षिप्रहस्तेन रक्षसा ||४२
सौमित्रिं सा विनिर्भिद्य प्रविष्टा धरणीतलम् । तां कराभ्यां परामृश्य रामः शक्तिं भयावहाम् ॥
बभञ्ज समरे क्रुद्धो बलवान् विचकर्ष च । तस्य निष्कर्षतः शक्तिं रावणेन बलीयसा ।।४४
शराः सर्वेषु गात्रेषु पातिता मर्मभेदिनः । अचिन्तयित्वा तान् बाणान् समाश्लिष्य च लक्ष्मणम्।।
अब्रवीच्च हनूमन्तं सुग्रीवं चैव राघवः । लक्ष्मणं परिवार्येह निष्ठध्वं वानरोत्तमाः ।।४६
पराक्रमस्य कालोऽयं संप्राप्तो मे चिरेप्सितः । पापात्मायं दशग्रीवो वध्यतां पापनिश्चयः ॥ ४७
काङ्क्षतः स्तोककस्येव धर्मान्ते मेघदर्शनम् । अस्मिन् मुहूर्ते न चिरात् सत्यं प्रतिशृणोमि वः ।।
अरावणमरामं वा जगद्रक्ष्यथ वानराः । राज्यनाशं वने वासं दण्डके परिधावनम् ।।४९
वैदेह्याश्च परामर्शं रक्षोभिश्च समागमम् । प्राप्तं दुःखं महद्धोरं क्लेशं च निरयोपमम् ।।५०
अद्य सर्वमहं त्यक्ष्ये निहत्वा रावणं रणे। यदर्थं वानरं सैन्यं समानीतमिदं मया ॥५१
सुग्रीवश्च कृतो राज्ये निहत्वा वालिनं रणे । यदर्थं सागरः क्रान्तः सेतुर्बद्धश्च सागरे ।। ५२
सोऽयमद्य रणे पापश्चक्षुर्विषयमागतः । चक्षुर्विषयमागम्य नायं जीवितुमर्हति ॥ ५३
दृष्टिं दृष्टिविषस्येव सर्पस्य मम रावणः । स्वस्थाः पश्यत दुर्धर्षा युद्धं वानरपुंगवाः ॥५४
आसीनाः पर्वताग्रेषु ममेदं रावणस्य च । अद्य रामस्य रामत्वं पश्यन्तु मम संयुगे ।।५५
त्रयो लोकाः सगन्धर्वाः सदेवाः सर्षिचारणाः । अद्य कर्म करिष्यामि यल्लोकाः सचराचराः ।।
सदेवाः कथयिष्यन्ति यावद्भूमिर्धरिष्यति । समागम्य सदा लोके यथा युद्धं प्रवर्तितम् ।।५७
एवमुक्त्वा शितैर्बाणैस्तप्तकाश्चनभूषणैः। आजघान दशग्रीवं रणे रामः समाहितः ।।५८
अथ प्रदीप्तैर्नाराचैर्मुसलैश्चापि रावणः । अभ्यवर्षत्तदा रामं धाराभिरिव तोयदः ॥५९
रामरावणमुक्तानामन्योन्यमभिनिघ्नताम् । शराणां च शराणां च बभूव तुमुलः स्वनः ॥ ६०
ते भिन्नाश्च विकीर्णाश्च रामरावणयोः शराः। अन्तरिक्षात् प्रदीप्ताग्रा निपेतुर्धरणीतले ॥ ६१
तयोर्ज्यातलनिर्घोषो रामरावणयोर्महान् । त्रासनः सर्वभूतानां संबभूवाद्भुतोपमः ।। ६२

स कीर्यमाणः शरजालवृष्टिभिर्महात्मना दीप्तधनुष्मतार्दितः ।
भयात् प्रदुद्राव समेत्य रावणो यथानिलेनाभिहतो बलाहकः ॥ ६३

इत्यार्षे श्रीमद्रामयणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम्

युद्धकाण्डे लक्ष्मणशक्तिक्षेपो नाम एकोत्तरशततमः सर्गः