पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/९४९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमहाल्मीकि रामायणे युद्धकाण्डे
बसुधायाश्च वसुधां श्रियः श्री मर्तृवत्सलाम् । सीतां सर्वानवद्याङ्गीमरण्ये विजने शुभाम् ॥ २२
आनयित्वा तु तां दीनां छद्मनात्मस्वदूषण | अप्राप्य चैव तं कामं मैथिलीसंगमे कृतम् ॥ २३
पतिव्रतायाम्तपसा नूनं दग्धोऽसि मे प्रभो । तदैव यन्न दग्धम्त्वं धर्षयंस्तनुमध्यमाम् ॥
देवा बिभ्यति ते सर्वे सेन्द्राः सामिपुरोगमा: । अवश्यमेव लभते फलं पापस्य कर्मणः ॥ २५
घोरं पर्यागते काले कर्ता नाम्त्यत्र संशयः । शुभकृच्छुभमाप्नोति पापकृत पापमश्नुते ॥ २६
विभीषणः सुतं प्राप्तवं प्राप्तः पापमीदृशम् । सन्त्यन्याः प्रमदास्तुभ्यं रूपेणाभ्यधिकाम्तन ||
अनङ्गवशमापन्नम्त्वं तु मोरान्न बुभ्यमे । न कुलेन न रूपेण न दाक्षिण्येन मैथिली ॥ २८
मयाधिका वा तुल्या वा त्वं तु मोहान्न बुध्यसे | सर्वथा सर्वभूतानां नाम्ति मृत्युरलक्षणः २९.
तव नावदयं मृत्युमैथिलीकृतलक्षणः । सीनानिमित्तजो मृत्युम्त्वया दुगदुपाहृतः ॥
मैथिली मह रामेण विशोका विहरिष्यति । अल्पपुण्या त्वहं घोर पतिता ओकसागरे ॥ ३०
कैलामे मन्दरे मेरो तथा चैत्ररथे वने । देवोद्यानेषु सर्वेषु विदृत्य महिना त्वया ॥
विमाननानुरूपेण या याभ्यतुला श्रिया पती विविधान् देशांतांतांचित्रनगम्बरा ||
अंशिता कामभोगेभ्य, साम्मि वीर वधातव | मैवान्येवामि संवृत्ता धिप्राज्ञां चञ्चलाः श्रिय ||
हा राजन् सुकुमारं ते सुश्रु मुत्वक् समुन्नमम । कान्निधीतिभित्र्यमिन्दपद्म दिवाकरैः ॥
किरीटकटोज्ज्वलितं ताम्राम्यं दीप्त कुण्डलम् । मद्रव्याकुललीलाक्षं वृत्ता यत्पानभूमिषु ||
विविधरं चारुति शुभ नायवेटिवक्त्रं न आज प्रभो ||
राममायकनिभिन्ने सिक्तं धिरविभवे । विशीर्णमहोमस्तिष्कं कक्षं स्यन्दनरेणुभिः ||
हा पश्चिमा मे सप्राप्ता ढशा वैधव्यकारिणी । या मयामीन संबुद्धा कदाचिदपि मन्या ॥३९
पिता दानबराजों में मर्ना में राक्षगंधर पुत्रों में शकनिर्जना इत्येवं गर्विता भृशम् ॥ ५०
इप्ताग्मिर्दनाः शृग. प्रख्याता कुतश्चिद्भया नाथा ममेत्यासीन्मतिदा ॥
तेषामेवप्रभावाणां युष्माकं गलसर्पम । कथं भयमसंबुद्धं मानुपादिदमागतम् ||
स्निग्धेन्द्रनीलनीलं तु प्रांशुशैलोमन |
1
रावैर्यमुक्तादाम श्रगुज्ज्वलम् ||
कान्त विहारेष्वधिकं ढीप्तं संग्रामभूमिपु | भात्याभग्णमाभिर्यद्भिद्युद्भिरिव नोयदः ॥
तदेवाय शरीर के शौश्चितम । पुनमसंम्पर्श परिष्वक्तुं न शक्यते ||
श्राविदः शर्यद्राणेनमन्।ि स्वपिनैर्मर्मभृशं संछिन्नस्नायुबन्धनम् ||
क्षिनौ निपनिनं राजदयावं अधिग्छवि | वनमहामिहतो विकीर्ण इव पर्वतः ॥
हा स्वप्नः सत्यमेवेदं त्वं गमेण कथं इन | त्वं मृत्योरपि मृत्युः म्याः कथं मृत्युवशं गतः ॥ ४८
त्रैलोक्यवसुभोक्तारं त्रैलोक्योइगई मदन | जेतारं लोकपालानां क्षेप्तारं शंकरस्य च ॥
हप्तानां निगडीतारमा विकृतपराक्रमम् । लोकक्षोभयितारं च नादैर्भूतबिराविणम् ॥
"
४२
४३
४४
५०