पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/९९३

एतत् पृष्ठम् परिष्कृतम् अस्ति
९३४
श्रीमद्वाल्मीकिरामायणे उत्तरकाण्डे


वरं लब्ध्वा तु ते सर्वे राम रात्रिंचरास्तदा । सुरासुरान् प्रबाधन्ते वरदानसुनिर्भयाः ॥ १७ ॥
तैर्वध्यमानास्त्रिदशाः सर्षिसङ्घाः सचारणाः। त्रातारं नाधिगच्छन्ति निरयस्था यथा नराः॥१८॥
अथ ते विश्वकर्माणं शिल्पिनां वरमव्ययम् । ऊचुः समेत्य संहृष्टा राक्षसा रघुसत्तम ॥१९॥
ओजस्तेजोबलवतां महतामात्मतेजसा । गृहकर्ता भवानेव देवानां हृदयेप्सितम् ॥२०॥
अस्माकमपि तावत्त्वं गृहं कुरु महामते। हिमवन्तमुपाश्रित्य मेरुं मन्दरमेव वा ॥ २१ ॥
महेश्वरगृहप्रख्यं गृहं नः क्रियतां महत् । विश्वकर्मा नतस्तेषां राक्षसानां महाभुजः ॥ २२ ॥
निवासं कथयामास शक्रस्येवामरावतीम् । दक्षिणस्योदधेस्तीरे त्रिकूटो नाम पर्वतः ॥२३ ॥
सुवेल इति चाप्यन्यो द्वितीयस्तत्र सत्तमाः। शिखरे तस्य शैलस्य मध्यमेऽम्बुदसन्निमे ॥२४ ॥
शकुनैरपि दुष्प्रापे टङ्कच्छिन्नचतुर्दिशि । त्रिंशद्योजनविस्तीर्णा शतयोजनमायता ॥ २५ ॥
स्वर्णप्राकारसंवीता हेमतोरणसंवृता । मया लल्ङ्केति नगरी शक्राज्ञप्तेन निर्मिता ॥२६ ॥
तस्यां वसत दुर्धर्षा यूयं राक्षसपुङ्गवाः । अमरावतीं समासाद्य सेन्द्रा इव दिवौकसः ॥२७॥
लङ्कादुर्गं समासाद्य राक्षसैर्बहुभिर्वृताः । भविष्यथ दुराधर्षाः शत्रुणां शत्रुसूदनाः ॥२८॥
विश्वकर्मवचः श्रुत्वा ततस्ते राक्षसोत्तमाः। सहस्रानुचरा भूत्वा गत्वा तामवसन् पुरीम् ॥२९॥
दृढप्राकारपरिखा हैमर्गृहशतैर्वृताम् । लकामवाप्य ते हृष्टा न्यबसन् रजनीचराः ॥३०॥
एतस्मिन्नेव काले तु यथाकामं च राघव । नर्मदा नाम गन्धर्वी बभूव रघुनन्दन ॥३१॥
तस्याः कन्यात्रयं ह्यासीद्ध्रीश्रीकीर्तिसमद्युति । ज्येष्ठक्रमेण सा तेषां गक्षसानामराक्षसी ॥३२
कन्यास्ताः प्रददौ हृष्टा पूर्णचन्द्रनिभाननाः। त्रयाणां राक्षसेन्द्राणां तिस्रो गन्धर्वकन्यकाः ॥३३॥
दत्ता मात्रा महाभागा नक्षत्रे भगदैवते । कृतदारान्तु ते राम मुकेशतनयास्तदा ॥३४॥
चिक्रीडुः सह भार्याभिरप्सरोभिरिवामराः । ततो माल्यवती भार्या सुन्दरी नाम सुन्दरी ॥३५
स तस्यां जनयामास यदपत्यं निबोध तत् । वज्रमुष्टिविरूपाक्षो दुर्मुखश्चैव राक्षसः ॥३६॥
सुप्तघ्नो यज्ञकोपश्च मत्तोन्मत्तौ तथैव च । अनला चाभवत् कन्या सुन्दर्यां राम सुन्दरी ॥ ३७॥
सुमालिनोऽपि भार्यासीत् पूर्णचन्द्रनिभानना। नाम्ना केतुमती नाम प्राणेभ्योऽपि गरीयसी ॥ ३८
सुमाली जनयामास यदपत्यं निशाचरः । केतुमत्यां महाराज तन्निबोधानुपूर्वशः ॥३९॥
प्रहस्तोऽकम्पनश्चैव विकटः कालकार्मुकः । धूम्राक्षश्चैव दण्डश्च सुपार्श्वश्च महाबलः ॥४०॥
संहादिः प्रघसश्चैव भासकर्णश्च राक्षसः । राका पुष्पोत्कटा चैव कैकसी च शुचिस्मिता ॥४१॥
कुम्भीनसी च इत्येते सुमालेः प्रसवाः स्मृताः । मालेस्तु वसुधा नाम गन्धर्वी रूपशालिनी ॥
भार्यासीत् पद्मपत्राक्षी म्वक्षी यक्षी वगेपमा । सुमालेरनुजस्तस्यां जनयामास यत् प्रभो ॥४३॥