पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/१२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

xi



कबन्धकलेबरदाहादौ सर्वेन्द्रिय संकोच कस्य बीभत्सस्य * :
जनस्थानसंहारे सुरमुनिविस्मयावहस्य अद्भुतस्य

 ऋषीणामाश्रमेषु सर्वनिर्वृतिदायकस्य शान्तस्य च+ रसस्य वर्णनासु अल्पैरेव वाक्यैरस्माकं तत्तद्सस्य पराकाष्ठां परिचायय- त्यादिकविरिति अहो ! महर्षेः कवितायातुरी । इदं सर्वमस्माकं


  • ' तच्छरीरं कबन्धस्य घृतपिण्डोपमं महत् ।

मेदसा पच्यमानस्य मन्दं दहति पावकः ' + ' अहो बत महत्कर्म ! रामस्य विदितात्मनः । अहो र्वार्य ! अहो दाक्ष्यं ! विष्णोरिव हि दृश्यते अर. 30-36 + स्निग्धपक्षा यथा वृक्षाः यथा शान्तमृगद्विजा: । " आश्रमो नातिदूरस्थ: महर्षेर्भावितात्मनः ॥ अगस्त्य इति विख्यातो लोके स्वेनैव कर्मणा । आश्रमो दृश्यते तस्य परिश्रान्तश्रमापहः ॥ प्राज्यधूमाकुलवन: चीरमालापरिष्कृतः । प्रशान्तमृगयूथश्च नानाशकुनिनादितः ॥ , पश्याश्रमपदं रम्यं दण्डकारण्यवासिनाम् । एषां तपस्विनां, वीर ! तपसा भावितात्मनाम् ॥ ( सप्राज्यफलमूलानि पुष्पितानि वनानि च । प्रशान्तमृगयूथानि शान्तपक्षिगणानि च ॥ फुलपङ्कजषण्डानि प्रसन्न सलिलानि च । कारण्डवविकीर्णानि तटाकानि सरांसि च ॥ द्वक्ष्यसे दृष्टिरभ्याणि गिरिप्रस्रवणानि च । रमणीयान्यरण्यानि मयूराभिस्तानि च ॥ " " " अर. 72-3 अर. 11-80 "" " " 11-81 11-82 8-12 8-13 8-14 8-15