पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/१७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

xvi

सर्गसंख्या १२ १३ १४ लोकसंख्या २४ २५ २६ २८ २९ 18 विष 1: अगस्त्यसन्दर्शनम् पञ्चवटीगमनम् जटायुस्लङ्गमः पञ्चवटी निवासः

अवान्तर विषया: ऋषिणाऽव्यभ्यनुज्ञाताः विविशुस्ते तदाश्रमम् ॥ ततस्ते दूरतोऽपश्यन् अगस्त्यं दीप्ततेजसम् । जगृहु: परमप्रीताः तस्य पादौ तु ते त्रयः ॥ अगस्त्योऽपि तदाऽतीव हृष्टः राममपूजयत् । रामाय वैष्णवं चापं तूणी चापि ददौ मुनिः ॥ १३ पञ्चवव्यां सुखावास रामायाह मुनीश्वरः । अथ तेनाभ्यनुज्ञातः रामः पञ्चवटीं ययौ । पञ्चवढ्या: समीपे तेऽपश्यन् गृधं जटायुषम् । स गृधः प्राह चात्मानं मित्रं दशरथप्रियम् ॥ रामोऽपि हृष्टः तेनैव साकं पञ्चवटीं ययौ । सीताया रक्षकं रामो वने मेने जटायुषम् ॥ १५ प्राप्य पचवीं रामः हृष्टः सौमित्रिमब्रवीत् । रमेतेह यथा सीता कुरु सौम्य ! तथाssश्रमम् ॥ एवमुक्तस्तु सौमित्रिः अकरोत् रम्यमाश्रमम् । तत्रोवास सुखं राम: सीतया लक्ष्मणेन च ॥ पुनसंख्या 92 101 107 115 93 95 97 99 101 103 105 107 109 111 113 115 117 119 121