पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/१८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

XVIE

सर्गसंख्या २० लोकसंख्या ३१ ३२ ३३ ३५ ३६ विषय: हेमन्तवर्णनम् शूर्पणखा ऽऽगमः शूर्पणखाविरूपणम् खराक्रोशः चतुर्दशरक्षोवधः

अवान्तर विषया: १६ सुखं वसत्सु तेष्वेवं हेमन्तर्तुः समाययो । कदाचिदमिषेकार्थं ते तु गोदावरीं ययुः ॥ अन्वीक्षमाणाः हेमन्तश्रियं तां सुमन:प्रियाम् । स्नात्वाऽथ नद्यां पावन्यां स्वाश्रमं पुनरागमन् ॥ तत्र शूर्पणखा नाम राक्षसी काचिदाययौ । कन्दर्पसदृशं रामं साऽपश्यत् रावणानुजा ॥ मोहिता रामरूपेण तमैच्छत् सा निजं पतिम् । रामस्तु नच्छत्, तत्क्रोधात् हर्तुं सीतामियेष सा ॥ चिच्छेदास्याः कर्णनासं लक्ष्मणो रामचोदितः । सा गर्जन्ती ययौ तूर्ण राक्षसं खरमग्रजम् ॥ पृष्टा शूर्पणखा तेन वृत्तं तस्मै न्यवेदयत् । तच्छ्रुत्वाऽमर्षित: चक्रे खरः तेषां वधे मतिम् ॥ प्रेषयामास रामस्य वधार्थ राक्षसान् खरः | २० तान् सर्वान् अहनत् रामः ब्रह्मन्नान् पिशिताशनान् ॥ दृष्ट्वा शूर्पणखा तत्तु भीताऽऽगच्छत् खरं पुनः ।

पुट संख्या 121 131 137 142 147 123 125 127 129 131 133 135 137 139 111 143 145 147 149 151