पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/३५४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४७ सर्ग: ]
321
तया पृष्टश्च वृत्त स्वं निर्लज्जो रावणोऽनवीद

अटादश हि वर्षाणि मम जन्मनि गण्यते ।

 मम जन्मनीति | जन्मारभ्येति यावत् । अत्र काचित् काकदन्त- परीक्षा रामविषयिण्यस्ति । सा तु उपेक्ष्यते । यद्वा लिखामः-

द्वादशे तु मुनेः सङ्गः सीतया चानया सह ।
पुरे च वत्सरं वासः पञ्चविंशे वनागमः ॥
मुन्याश्रमेष्वथ दश पञ्चवट्यां ततस्त्रयः ।
अथोनचत्वारिंशे स्यात् सीतापहरणं त्विति ॥

 ततश्च पञ्चविंशतिवर्ष इत्यस्य वनानिर्गमकाले इति शेषः ॥ १० ॥

रामेति प्रथितो लोके [१]गुणवान् सत्यवान् शुचिः ।। ११ ।।
विशालाक्षो महाबाहुः सर्वभूतहिते रतः ।
[२][३] कामार्तस्तु [४]महातेजाः पिता दशरथः स्वयम् ॥ १२ ॥
कैकेय्याः प्रियकामार्थं तं रामं नाभ्यषेचयत् ।
अभिषेकाय तु पितुः समीपं राममागतम् ॥ १३ ॥
कैकेयी मम भर्तारं इत्युवाच [५]धृतं वचः ।
तव पित्रा समाज्ञप्तं ममेदं शृणु, राघव ! ॥ १४ ॥
भरताय प्रदातव्यं इदं राज्यमकण्टकम् ।
त्वया हि खलु वस्तव्यं नव वर्षाणि पञ्च च ।। १५ ।।
वने प्रब्रज, काकुत्स्थ ! पितरं मोचयानृतात् ।

 पितरं अनृतान्मोचयेति । तत्प्रवर्तितवरानुपालनेनेति शेषः ॥


  1. सत्यवान् शीलवान्- ज.
  2. कामार्त इति । कामार्ततया प्रथमं 'तब यत् प्रियं तत्करिष्यामि प्रतिज्ञाय, पश्चाद्रामप्रवाजने वृत्ते प्रतिज्ञाभङ्गं कर्तुमक्षम: नाभ्यषेचयदित्यर्थ:- गो.
  3. कामार्थश्र - ङ.
  4. महाराज:-ज.
  5. ङ. दुतं-ज.