पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/३६७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

{{rh|left=334|center=सीतापहरणम्|right=[[अरण्यकाण्ड:}}

अर्क[१] न्ध्यां शरैस्तीक्ष्णैः विभिन्द्यां हि महीतलम् ।
[२]
 [३] कामरूपिणमुन्मत्त ! पश्य मां कामर्द पतिम् ।। ४ ।।

एवमुक्तवतस्तस्य [४]सूर्यकल्पे शिखिप्रये ।
क्रुद्धस्य [५].हरिपर्यन्ते रक्त नेत्रे बभूवतुः ॥ ५ ॥

 हरि यन्ते —— श्यामपर्यन्त प्रदेशे ॥ ५ ॥

सद्यः सौम्यं परित्यज्य [६] भिक्षुरूपं स रावणः ।
[७]स्वं रूपं कालरूपाभं भेजे वैश्रवणानुजः || ६ ||
संरक्तनयनः श्रीमान् तप्तकाञ्चन [८] कुण्डलः |
क्रोधेन महताऽऽविष्टः नीलजीमूतसंनिभः ॥ ७ ॥
दशास्यः [९] कार्मुकी वाणी बभूव क्षणदाचरः ।
स परिव्राजकच्छद्म महाकायो विहाय तत् ॥ ८ ॥

 परिव्राजकच्छद्मेति । परिव्राजकात्मतया रूपमित्यर्थः ।। ८ ।।

 [१०] प्रतिपद्य स्वकं रूपं रावणो राक्षसाधिपः ।
[११]संरक्तनयनः क्रोधात् जीमूत निचयप्रभः ।। ९ ।।
॥ रक्ताम्बरधरस्तस्थौ स्त्रीरत्नं [१२] प्रेक्ष्य मैथिलीम् ।। १० ।।
" स तामसितंकशान्तां [१३]. भास्करस्य प्रभामिव ।
वसनाभरणोपेतां मैथिलीं रावणोऽब्रवीत् ।। ११ ।।


  1. तुद्यां ज.
  2. कामरूपेण (पा.) स्वेच्छाचारेण उपलक्षिते, अत एव-हे उन्मत्ते- रा.
  3. कामरूपेण उन्मत्ते पश्य मां कामरूपिणम्-ज.
  4. रावणस्य-ज.
  5. हरिपर्यन्ते पिङ्गलवर्णपन्ते गो
  6. 'तीक्ष्णरूप-ज.
  7. स्वरूप कालसंकाश ङ.
  8. भूण:-ज.
  9. विंशतिभुजः-ज.
  10. प्रतिपेदे-ज.
  11. इदम कुण्डवित--ज."
  12. प्रेश्य ङ.
  13. असितकेशान्तां-- नीलकेशाग्रां - केशाग्रे पैङ्गलं दुर्लक्षणम्-गो