पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/३६८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४९ सगे: ]
335
जग्राह चैनां पाणिभ्यां पतिव्रताम्

 [१] त्रिषु लोकेषु विख्यातं यदि भर्तारमिच्छासे ।
मामाश्रय, वरारोहे ! तवाहं सदृशः पतिः ।। १२ ।।
मां भजस्व चिराय त्वं अहं श्लाघ्यः [२] प्रियस्तव |
नैव चाहं क्वचित्, भद्रे ! करिष्ये तव विप्रियम् ।। १३ ।।
त्यज्यतां [३] मानुषो भाव: मयि भावः प्रणीयताम् ।
राज्यात् च्युतमसिद्धार्थं रामं [४]परिमितायुषम् ॥ १४ ॥

 मानुषः --मनुष्यरामविषयकः भावः-स्नेहबन्धः ।। १४ ।।

कैर्गुणैरनुरक्ताऽसि, मूढे ! पण्डितमानिनि !
यः स्त्रिया वचनाद्राज्यं विहाय ससुहृज्जनम् ।। १५ ।।।
अस्मिन् व्यालानुचरिते बने वसति दुर्मतिः ।ছ
इत्युक्ता मैथिली वाक्यं प्रियाहाँ [५] प्रियवादिनीम् ॥
(१६-अभिगम्य सुदुष्टात्मा [६]राक्षसः काममोहितः ।
जग्राह रावणः सीतां [७]बुधः खे रोहिणीमित्र ॥ १७ ॥

 प्रियाहाँ प्रियवादिनीं । रावणादन्यत्र इति ति शेषः । काम- मोहितः जम्राः, इत्यत्र अत्यन्तानौचित्ये दृष्टान्तः - बुधः खे रोहिणी- मिवेति । अभूतोपमेयम् । गौहिणेयो बुधः रोहिणीं स्वमातरं यदि


  1. यदि नाङ्करी भर्तारमिच्छसि, तर्हि मामाश्रय, अहमेव किला ताबूश इत्याशयः।
  2. पतिस्तव-ज.
  3. मानुषो भाव: – अशमनस्कता वा
  4. चिराय मी भजस्वेत्येतत्प्रतिकोटितयाऽऽ--
    परिमितायुषभिति।
  5. प्रियवादिनी - प्रिय दिनशीलां- वा चाइयनपराध्यन्तीमिति भावः ।
  6. रावण: कालचादित:-ड.
  7. ' बुषः खे रोहिणीमिव' इत्यभूतोपमेयम् । बुधः स्वपितृपत्नीस्त्रेन मातर खे-आकाशे सुखेन सञ्चरन्ती यदि गृह्णीवाद- तत्तयमिदं शामित्यर्थ:- गो.