पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/३८९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
right[अरण्यकाण्डः
सीतामू पुरादित्रंशः

नूनं राम ! [१] न जानासि महम्मसनमात्मनः |
धावन्ति नूनं [२] काकुत्स्थं मदर्थ मृगपक्षिणः ॥ ४ ॥

 किं ततः इत्याह - नूनमित्यादि । मदर्थ - मदपहारसूचन- प्रयोजनमुद्दिश्य काकुत्स्यामिति । नूनं मृगपक्षिणः अशुभसूचन- मार्गेण धावन्त्येव । तत्सूचितं आत्मनः महद्व्यसनं हे राम ! नूनं त्वं न जानासि । जानासि चेत् नोपेक्षेथाः इति शेषः ॥ ४ ॥

अयं हि [३] [४] पापचारेण मां त्रातुमभिसङ्गतः ।
शेते विनिहतो भूमौ ममाभाग्याद्विहङ्गमः [५] ॥ ५ ॥
त्राहि मामद्य, काकुत्स्थ ! लक्ष्मणेति वराङ्गना ।
सुसंत्रस्ता समाक्रन्दत् [६] शृण्वतां तु यथाऽन्तिके || ६ ॥

 यथाऽन्तिके इति । श्रवणं भवेदिति शेषः ॥ ६॥


  1. न जानासि किमिति काकुः । काकुत्स्थं त्वां- गो.
  2. काकुत्स्थ-ज.
  3. मां त्रानुं पापाचारेण रावणेन सह सङ्गतः – युद्धाचं प्राप्त:-रा. अयं विहङ्गमः पापाचारेण रावणेन विनिहत: शेते-गो.
  4. कृपया राम-ज.
  5. एतदनन्तरं - "रावणेन हृतां मां हि कथयित्वा विहङ्गम ! राघवाभ्यां यथातत्त्वं अथो हास्यसि जीवितम् ॥ आदेहपातं पक्षीश ! युध्यता रावणेन यत् । यावत् मम रामाय वक्ष्यसि । समालिय स्मृत्वा झुरमेव च । त्वया विदर्शित शुरे मम राघवो ॥ जटायो हरणं तावच्छरीरे ते प्राणा: सरिष्यन्ति धीरपि ॥ इति पक्षि उच्च: स्वरेण चुक्रोश हा राघव न पश्यसि ॥". व्यधिकं-इ.
  6. यथा अन्तिके -- निकटस्थितानां शृण्वतां श्रवणं भवेत, तथा समाकन्दत्; न तूचेः, शीघ्रं रामागमनं मा भूदिति तात्पर्येण-ति. शृण्वतामन्तिके यथा - शृण्वतां समीप इव दूरस्थितं रामं लक्ष्मण च रामेति लक्ष्मणेति च संबोध्य आऋन्दव- गो.
    इन्त ! पार्श्व एव तौ तिष्ठन्ताबित्र सीता समाक्रन्दव, परन्तु को वा श्रृणुयादिति
    भावः ।