पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/४०८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तस्याः संरक्षणार्थ सः राक्षसीय म्यबूयुजव अप्रमादाच गन्तव्यं सर्वैरपि निशाचरैः । कर्तव्यश्च सदा यत्नः राघवस्य वधं प्रति ॥ २७ ॥ पुष्माकं च बलज्ञोऽहं बहुशोरणमूर्धनि । अतृश्वामिन् जनस्थाने मया यूपं 'नियोजिताः ॥ २८ ॥ ततः प्रियं वाक्यमुपेत्य राक्षसाः महार्थमष्टावभिवाद्य रावणम् | विहाय लङ्कां सहिताः प्रतस्थिरे

  • यतो जनस्थानमलक्ष्यदर्शनाः ।। २९ ।।

महान् अर्थः - अभिषेयः यस्य तत् तथा ॥ २९ ॥ ततस्तु सीतामुपलभ्य रावणः सुसंग्रह: पर प्रसज्य रामेण च वैरमुखमं बभूत्र मोहात् मुदितः स 'राक्षसः ॥ ३० ॥ इत्या श्रीमद्रामायणे जास्मीकी अरण्यकाण्डे चतुःपश्चाशः सः मैथिलीम् । उपलभ्य - प्राध्य । परिगृह्य-परिग्रहत्वेन विभाग्य चेत्यर्थः । तथा उत्तरसर्गान्तेऽपि 'ममेयमिति मन्यते' इति । प्रसज्य-संपाद्य । नाग (३०) मानः सर्गः ॥ ३० ॥ इति श्रीमद्रामायणामृतकतकटी कार्या भरण्यकाण्डे चतुःपचाशः सर्ग: 875

  • यतः - यदिशि जनस्थानं तद्दिशीत्यर्थ: । यदर्शनाः, अन्तर्धान विषय

(कामरूपा हि ते इति भाव ) नि. अलक्ष्यदर्शना:- देगातिशयेन दुष्प्रेक्षस्वरूण:- गो. + एवं मैथिलीप्राप्त्या, तस्यां मोहाद रामेण जातं स्वप्राणान्तकरं बैरमपि नावगतवान् रावण इति भावः । निवेशिता:- ज. मैथिली-ज. 3 रावण:-अ. रावण:- रु.