पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/४१०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५५] 5 महुवा कोभयामास: सीता सर्वे च राक्षसाः

  • हर्म्य प्रासादसंबाधं स्त्री सहस्रनिषेवितम् ।

नानापक्षिगणैर्जुष्ट नानारत्न' समन्वितम् ।। ७ ।। 2 3.

  • काच नैस्तापनीयैश्च स्फाटिकैः राजतैरपि ।

वज्रत्रैडूर्य दूचित्रैश्च स्तम्भैः दृष्टिमनोहरैः ।। ८ ।।

  1. दिव्यदुन्दुभि निदं ततकाञ्चन 'तोरणम् |

सोपानं काञ्चनं चित्रं आरुरोह तया सह ॥ ९ ॥ तथा सह आरुरोह - सीतया सहेत्यर्थः ।। ९ ।। - दान्तका राजताश्चैव गवाक्षाः प्रियदर्शनाः । हेमजालावृताश्चासन् तत्र प्रासादपङ्कयः ।। १० ।। हेममयाः जालाः – गवाक्षाणि तथा ।। १० ।। सुधामणि 'विचित्राणि भूमि भागानि सर्वशः दशग्रीवः स्वभवने प्रादर्शयत मैथिलीम् ।। ११ ।। सुषया- वज्रलेपेन मणिभिः-रलैश्च विचित्राणि भूमिभागानीत्या नपुंसकम् ।। ११ ।। दीर्घिकाः पुष्करिण्यश्र : नाना वृक्षसमन्विताः । रावणो दर्शयामास सीतां शोकपरायणाम् ॥ १२ ॥ 1

  • हर्म्यप्रासादेत्यादि गृहविशेषणम् स्तम्भैः च जुत्रं गृहं दर्शयामास ।

श्लोकत्र [मेकं वाक्यम् । + पूर्वार्धमपि गृहविशेषणं, तादृशं गृहं दर्शयितुं सोपानमारुरोह इति केचित् । वस्तुत: -तोरणं- पुरद्वारम् । तत्र च मेर्यादिवादनं राजगृहप्रसिद्धम् । अतः दिग्येत्यादि तोरणस्यैव विशेषणम् । सोपानं— सोपानवदित्यर्थः । अथवा तादृशं तोरणमारोढुं सोपानमारुरोह | § नानावृक्षसमन्विताः, अभित इति ऊह्यम् । 4 निर्घोष - ज. 2 दान्तकै-ज. 7 विभूषितम्-ङ. भूषणम्-ज. 6 विचित्रांच-. 877 3 जुरं मनो-ङ. भागान् सहस्रशः - ङ. पुष्प-ज, तथा ।