पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/४१४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५५ सर्म:] त्वदधीनाथ मे प्राणा: सीते ! राज्यं धनं च ते इह माल्यानि सर्वाणि दिव्यगन्धानि, मैथिलि । भूषणानि च मुख्यानि सेवख च मया सह ॥ २८ ॥ पुष्पकं नाम, सुश्रोणि ! भ्रातुर्वैश्रवणस्य मे । विमानं सूर्यसङ्काशं तरसा ' निर्जित मया ॥ २९ ॥ विशालं रमणीयं च तद्विमानमनुत्तमम् । 2 तत्र, सीते ! मया सार्ध विहरस्व यथासुखम् ।। ३० ।। वदनं पद्मसङ्काशं विमलं चारुदर्शनम् । शोकार्त तु, वरारोहे ! न भ्राजति, वरानने ! ॥ ३१ ॥ एवं वदति तस्मिन् सा वस्त्रान्तेन वराङ्गना पिघायेन्दुनिभं सीता ' मुखमधूण्यवर्तयत् || ३२ || 3 ध्यायन्तीं तामित्रास्वस्थां 'दीनां चिन्ताहतप्रभाम् । उवाच वचनं पापः रावणो 'राक्षसेश्वरः ॥ ३३ ॥ 5 अस्वस्थामिवेति । भूताविष्टामिवेत्यर्थः ॥ ३३ ॥

अलं ब्रीडेन, वैदेहि ! धर्म लोपकृतेन च ।

  • ब्रीडेन अलं, धर्मलोस्कृते चन-न शोचनीयं – इति केचित् । अथवा

श्रीडेन- श्रीसहजळजया अलम् । धर्मलोपकतेन ब्रीडेन च अलम् । चकारसवात् पव ख्या खरसा ॥ चार्जितं रणे- ङ. "छी-ङ. वीरः-ज. 381 2 तद्विमानं मनोजवम्- ज. 6 ' रजनीचर:-ज. 3 मन्द - ज. सीतां-ज. 7 कोपेन तेन वे-क.