पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/४२४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५६ सर्ग:] नीता चाशोकवनिकां सीता रक्षस्समावृता न विन्दते तत्र तु शर्म मैथिली विरूपनेत्राभिरतीव तर्जिता पतिं स्मरन्ती दयितं च दैवतं J विचतनाऽभूत् भयशोकपीडिता * ॥ ३६ ।। इत्याषें श्रीमद्रामायणे वास्मीकीये अरण्यकाण्डे पश्चाशः सर्गः विचेतनाते । पतिज्ञानेन विकल्पज्ञानरहिति अचल (३६) मानः सर्गः ॥ ३६ ॥ इति श्रीमद्रामायणामृतकतकटीकायां अरण्यकाण्डे षट्पञ्चाशः सर्ग: 391

'ननु सीता लक्ष्म्या अवतार इति यावत् । सिद्धम् । बक्ष्यति हि - सीता लक्ष्मीः विष्णुपुराणे चोकम् – 'राघवस्वेऽभवत् १ भवान् विष्णु: ' (युद्ध. 120-28) इति । सीता' इति । एवँभूतां सीतां समरसीमनि जनितमूर्छा लक्षणं लक्ष्मणमप्युद्धर्तुमसमथ रावणः कथं बलात्करोति स्म । वक्ष्यति हि — ' हिमवान् मन्दरो मेरु: त्रैलोक्य वा सहामरैः । शक्यं भुजाभ्यामुतुं न संख्ये भरतानुजः ' ( ) इति- उच्यते – वेदवती रूपपूर्वजन्मनि देवी तथा सङ्कतिवती । उक्कं ह्युत्तरकाण्डे–'यस्मात्त घर्षिता चाहं त्वया पापात्मना बने । तस्मात् तव बधार्थ वै उत्पत्स्येऽहं महीतले (उत्त. 17-31) इति । देवकार्यनिर्वाहाय स्वयमेव स्वधर्षणमांचकार । प्रजायां कूपपतितायां यथा माता स्वयं तदुपरि पतति वात्सल्यातिशयेन, तथा रावणबन्दीकृत - देवस्त्रीरक्षणाय स्वयं तत्र स्वगमनमनुमतवती । वक्ष्यति सुन्दरकाण्डे-नापहंमहं शक्या तस्य रामस्य धीमतः । विधिस्तव वधार्थाय विहितो नात्र संशयः (सुन्द. 22-21) इति । तर्हि सीता प्रलापादिकं किमर्थं कृतवतीति चेत् - शृणु- पतिविरहे पतिव्रता एवं वर्तितम्पमिति लोकहितप्रवर्तनाय प्रलापादिकमकरोदिति - गो परन्तु -पुत्रप्राप्तीच्छया प्रसववेदनां महतीमपि सहर्ष सोढुं स्वयं सन्नद्धानों स्त्रीणां प्रसववेदनानुभवकालिक: प्रलाप: केवलं अभिनय एव स्यादिति कथने कः समाधिरिति चिन्त्यम् | अधिकमन्यत्र । उत्तरत्र 64-56 श्लोके कतकव्याख्याऽपि द्रष्टव्या || देवरं-ज्ञ.