पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/४३१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

398 ww [अरण्यकाण्ड: अथ, लक्ष्मण ! सीतायाः * सामग्रथं प्राप्नुयावहे । जीवन्त्याः, पुरुषव्याघ्र ! सुताया जनकस्य वै ॥ २१ ॥ प्राप्नुयावहै अथ। अथेति प्रश्ने । प्राप्नुयावेति यावत् ॥ २१ ॥ रामप्रत्यागमनम् यथा वै मृगसङ्घाश्च गोमायुश्चैव भैरवम् । " वाश्यन्ते शकुनाचापि प्रदीप्तामभितो दिशम् । अपि स्वस्ति भवेत् तस्याः राजपुत्र्याः, महाबल! ॥ २२ ॥ प्रदीप्तां दिशमिति । उत्पातवशादिति शेषः ॥ २२ ॥ इदं हि रक्षो मृगसन्निकाशं प्रलोभ्य मां दूरमनु प्रयातम् । +हतं कथंचिन्महता श्रमेण स राक्षसोऽभूप्रियमाण एव ॥ २३ ॥ म्रियमाण एव- मृगसंनिकाशं - मृगवत् प्रतिभासमानम् । तदवस्थापन्न एव, न तु ततः पूर्वमित्यर्थः || २३ ||

  • सामग्रयं क्षेमं अनपहरणरूपं-ति.

अविच्छिन्नावयवत्वं - रा.

  • re

तेन अक्षतत्व- गो लोके कस्यचिदपाये प्राप्ते, तत्रापि राक्षसीभिः भक्षणादिरूपे प्राप्ते 'पूर्ण तत् पश्येयं वा इत्येवमाकारा व्यथा अनुभवसिद्धैव । प्रदीप्तां- सूर्याधिष्ठितां-ति. सूर्याक्रान्तत्वेन प्रकाशितां दिशं, सूर्याभिमुखमित्यर्थ:-रा. सूर्याधता तत्पावेद्यदिशो च प्रदीप्ता, तमभिमुखं वाश्यन्ते नदन्ति । वायसादिपक्षिणां शृगालकृष्णसारा दिमृगाणां च सूर्याघिटितदिशि कूजनं दु:खसूचक- मित्युक्तम्- गो. + महता श्रमेण उपलक्षितं मां प्रलोभ्य कथञ्चित हृतम् । कथञ्चिदित्यनेन चिरं लक्ष्यवधाप्राप्तिद्यत्यते-गो. कथञ्चित महता श्रमेण' इत्यनयोः समानार्थकत्व- मभिमत्य एवं व्याख्यातं प्रतिभाति । परन्तु लोकव्यवहारदृशा-'महता श्रमेण कथचित इतम् इत्यन्वय एव स्वरसः । 69-26 लोकटिप्पणी द्रष्टव्या || १ 1 सकाशं-ड.. वाशतेज. प्रयान्तम्-ङ, ---