पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/४५४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६१ सर्ग:] लपन्तमेवं शोचन्तं चरन्तमनुजोऽब्रवीत् वां मां च जिज्ञासमानेति । युष्यदस्मदन्वेषणादिसामर्थ्य- मित्यर्थः । यतावहे --यत्नं कुर्वः ॥ १७ ॥ VE 1920 1 421 वनं सर्व विचिनुवः यत्र सा जनकात्मजा ।। १८ ।। मन्यसे यदि, काकुत्स्थ ! मा म शोके मनः कृथाः । एवमुक्तस्तु * सौहार्दात् लक्ष्मणेन समाहितः ।। १९ ।। सह सौमित्रिणा रामः विचेतुमुपचक्रमे । त्रिचतुं —अन्वेष्टुम् ॥ १९ ॥ तौ वनानि गिरींश्चैव सरितश्च सरांसि च ॥ २० ॥ निखिलेन विचिन्वानौ सीतां दशरथात्मजौ । । तस्य शैलस्य सानूनि गुहाथ शिखराणि च ॥ २१ ॥ निखिलेन' विचिन्यानो नैव तामभिजग्मतुः । विचित्य सर्वतः शैलं रामो लक्ष्मणमब्रवीत् ॥ २२ ॥ नेह पश्यामि, सौमित्रे ! वैदेहीं पर्वते शुभाम् । + ततो दुःखाभिसंततः लक्ष्मणो वाक्यमब्रवीत् ॥ २३ ॥ विचरन् दण्डकारण्यं भ्रातरं दीप्ततेजसम् ।

  • सौहार्दात् एवमुक्तः, अत एव समाहितः । 'नैव तामभिजग्मतुः' इत्युत्तर-

श्लोकादाकर्ष: । +'प्रियकाननसचारा ' ' वनं सर्व विचिनुमः' इत्यादिना सीतायाः समीप एव यत्र कचित् सद्भाव: संभावितोऽभूत् । 'विचरन् दण्डकारण्यं' इत्यनेन सा संभावना गलिता । अत एव ‘नेह पश्यामि वैदेहीं' इति रामवचनभङ्गी- कर्तव्यमापतितं । तत एव दुःखाभिसन्तप्तः 'नेहास्ति मैथिली 'प्राप्स्यगि त्वं मैथिलीं' इति पर्यायेण अंगीचकार इति भावः । इत्यनेन हि तदानीं निराशत्वं प्रकटीकृतम् । अत: 'दुःखाभिसन्तप्तः' इतीम मेवार्थ--- ' प्राप्स्यसि त्वं ' इत्युक्तिः युक्ता । अत्र सर्गान्तिम श्लोक: द्रष्टव्य: । 1 विन्वन्तौ-ज.