पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/४६०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६२. सर्गः] भूयो विषादमेवासी भाप कामादिपीडित: गाढमाश्लिष्य भरतो वाच्यो मद्रचनात् त्वया | अनुज्ञातोऽसि रामेण पालयेति वसुन्धराम् ॥ १८ ॥ अम्बा च मम कैकेयी सुमित्रा च त्वया, विभो । कौसल्या च यथान्यायमभिवाद्या ममाज्ञया ॥ १९ ॥ रक्षणीया प्रयत्नेन भवता सोक्तकारिणा । सेति। कौसल्येति यावत् ॥ १९ ॥ सीतायाश्च विनाशोऽयं * मम चामित्र 'कर्शन ! विस्तरेण जनन्या मे विनिवेद्यस्त्वया भवेत् ।। २० ।। इति विलपति राघवे सुदीने वनमुपगम्य तया विना सुकेश्या । भयविकलमुखस्तु लक्ष्मणोऽपि व्यथितमना भृशमातुरो बभूव ।। २१ ।। + इत्यायें श्रीमरामायणे वास्मीकीये अरण्यकाण्डे द्विषष्टितमः सर्गः अकम (२१ १/२) मानः सर्गः ॥ २११/२ ॥ इति श्रीमद्रामायणाम तकत कटीकाय अरण्यकाण्ड द्विषष्टितमः सर्गः

  • मम च विनाश:- इत्यन्वयः । 'न स्वहं तां विना सी जीवेयँ' इत्यनुपदं

युक्तम् + तथा विकृतं वनमुपगम्थेस्यर्थ:-गो. वनमुपगम्य, तया बिना विलपती- त्यन्वयः स्वरसः । युक्त, सूज. 2 427 मुदन ज.