पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/४६३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

430 शोकानुचिन्तनम् सा नूनमार्या मम राक्षसेन 'बलाद्धृता खं समुपेत्य भीरुः । 'अपस्वरं 'सस्वरविप्रलापा 4

  • 2

1 भयेन विक्रन्दितवत्यमीक्ष्णम् ।। ७ ।। सं समुपेत्य नूनं विकन्दितवतीत्यन्वयः ॥ ७ ॥ तौ लोहितस्य प्रियदर्शनस्य लोहितस्य – कुङ्कुमादिना रक्तवर्णस्य | दिग्धौ, भक्षणय राक्षसैः विशसनादिति शेषः । मम देहाभिपातो न जायते इत्यर्थः ॥ ८ ॥ सदोचितौ उत्तमचन्दनस्य | वृत्तौ स्तनौ शोणितपङ्कदिग्धौ नूनं प्रियाया मम " नाभिपातः ॥ ८ ॥ तच्छलक्ष्णसुव्यक्तमृदुप्रलापं + तस्या मुखं कुञ्चितकेशभारम् । रक्षोवशं नूनधुपागताया

  • अप्यस्वरं उपगतनिजस्वरं यथा तथा-

-गो. नामिभात: (पा.)- नासिपात इति पाठान्तरे- एवमपि मम देहपातो न जायत इत्य:- गो. । संलापः | म्याहृता दुःखमुत्य ङ. नामियातः- डा. स्तनौ शोणितपङ्क- मम नामिपातः- Party न भ्राजते राहुमुखे यथेन्दुः ॥ ९ ॥ [ अरण्यकाण्ड: अध्यस्वर-ज. न प्रकाशेते । 4 प्रलापः - सुस्वर -ङ,