पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/४६४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

हा प्रिये ! कुत्र दृश्याऽसि का वाइवस्था गता त्वया तं हारपाशस्य सदोचिताया

  • ग्रीवां प्रियाया मम सुव्रतायाः ।

रक्षांसि नूनं 'परिपीतवन्ति विभिद्य शून्ये रुधिराशनानि ।। १० ।। मया विहीना विजने वने या रक्षोभि राहृत्य विकृष्यमाणा । नूनं विनादं कुररीव दीना सा मुक्तवत्यायतकान्तनेत्रा ।। ११ ।। हारपाशस्य - शरमालायाः । WADIN भविष्यन्तीति शेषः ॥ ११ ॥ अस्मिन् मया सार्धमुदारशीला शिलातले पूर्व मुपोपविष्टा । कान्तस्मिता, लक्ष्मण ! जातहासा “त्वामाह सीता बहुवाक्यजातम् ॥ १२ ॥ उपोपविष्टा --समीपावस्थितेत्यर्थः ॥ १२ ॥ परिपीतवन्ति-पान कर्मवन्ति । गोदावरीयं सरितां वरिष्ठा प्रिया प्रियाया मम नित्यकालम् । अध्यत्र गच्छेदिति चिन्तयामि नैकाकिनी याति हि सा कदाचित् ॥ १३ ॥ अत्रेति । गोदावर्यामित्यर्थः ॥ १३ ॥ 2 431 -

  • ग्रीवां शून्ये - एकान्ते विभिध - रुधिररूपाणि अशनानि-पानानि परिपोतवन्ति

नूनम्- गो. रुधिराशनानीति रक्षांसि इत्यस्य विशेषणं वा । रक्षांसि परिपीतवन्ति नूनमिस्यन्वयः । + विनादं मुक्तवतीत्यन्वयः । रुधिरं पिबन्ति-ङ, राघुल-ज. मिट्टो-ङ. मा-ङ.