पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/५३८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७२ सर्गः] तेन सख्यं विधाय त्वं सीता घिगमिष्यसि 505 वानरांच 'महाकायान् प्रेपयिष्यते, राघव ! ॥ २५ ।।

  • दिशो विचेतुं तां सीतां त्वद्वियोगेन शोचतीम् ।

+ स यास्यति वराहां निर्मलां रावणालये ।। २६ ।। रावणालये शोचतीमित्यन्वयः ॥ २६ ॥ स मेरुशृङ्गाग्रगतामनिन्दितां प्रविश्य पातालतलेऽपि वाऽऽश्रिताम् । 1 प्लवङ्गमानां प्रवरस्तव प्रियां निहत्य रक्षांसि पुनः प्रदास्यति ॥ २७ ॥ इत्यापें श्रीमद्रामायणे वास्मीकीये अरण्यकाण्डे द्विसप्ततितमः सर्ग: अनिन्दितां - निर्मलां इति वचनं रामस्य सीताशुद्ध वप्रत्य- भिज्ञ नार्थम् | सारी (२७) मानः सर्गः ॥ २७ ॥ इति श्रीमद्रामायगामृत ऋतकटीकायां अरण्यकाण्डे द्विसप्ततितमः सर्गः == तत्र किंदिवस्थरावणालये इति 9

  • अनेन ज्ञायते – सर्वदिक्षु रात्रणालयास्सन्ति ।

श'तुं सर्वेदिग्वि चयनम् - ति. रा. चौर्येण सीताया आनीतत्वात यथा लोके चोरितं वस्तु चोरः न स्वगृहे स्थापयेत, किन्त्वन्यत्रै, तथा रावणेन दक्षिणाभिमुखगमनेऽपि कुत्र सीतां निक्षिप्तवानित्यज्ञानात् सर्वदिगन्वेषणम् । + वान है। विष्य रावणालये स्थितां बरारोहां प्रति सः - सुग्रीवः स्वयं यास्यति । स्वयमेव त्वया रूह तां मोचयितुं सहकरिष्य- तीति भावः । ' निर्मला ' इत्यनेन सीता परिशुद्धये चिन्तयतो रामस्य समाधानमुच्यते । अस्यैव विवरणं अनन्तर श्लोकः ॥ महाभागान्-ड.. 2 अन्वेष्यति - ज 3 मैथिलीं-ज. 4 ऋषभ-ज.