पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/५४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७४ सर्गः] रामस्तदुपदिष्टेन वर्त्मनव शनैर्वजन् 515 प्रस्थितौ त्वं ब्रजस्वेति । त्वद्वचनावलम्बनेन आवां सुग्रीवं गच्छावः । त्वं च पुण्यलोकं व्रजस्व-व्रज इति अन्तिके समीपे वर्तमानं देवभूतमूचतुः ॥ ४५ ॥ गम्यतां कार्यसिद्धयर्थं इति तावब्रवीत् स च । सुप्रीतौ तावनुज्ञाप्य कबन्धः प्रस्थितः तदा ॥ ४६॥ स चेति । ताभ्यां कृतानुमतिकः स देवोऽपीत्यर्थः ॥ ४६ ॥ स तत् कबन्धः प्रतिपद्य रूपं वृतः श्रिया भास्करतुल्यदेहः । ' निदर्शयन् ' राममवेक्ष्य खस्थः

2 सख्यं कुरुष्वेति तदाऽभ्युवाच ॥ ४७ ॥ इत्यायें श्रीमद्रामायणे वाल्मीकीये अरण्यकाण्डे त्रिसप्ततितमः सर्गः उक्तार्थस्योपसंहारण वादः - स तदित्यादि। अगर्व (४३ १/२१)- मानः सर्गः ॥ ४७ ॥ इति श्रीमद्रामायणामृतकतकटीकायां अरण्यकाण्डे त्रिसप्ततितमः सर्गः चतुःसप्ततितमः सर्गः [ ऋष्यमूकप्रस्थानं शबरीदर्शन च ] तौ कबन्धेन तं मार्ग पम्पाया दर्शितं बने । प्रतस्थतुर्दिशं गृह्य प्रतीचीं नृवरात्मजौ ॥ १ ॥ 8

  • विचिद्दूरं गत्वा पुन: राममवेक्ष्य सख्यं कुरुष्वेभ्युवाच-ति. वस्तुतस्त्वयं

लोकः आहत्यवादरूपः सुस्पष्टः ॥ 'भास्वरसर्वदेहः-ज. 2 राममुदारवीर्य- ङ. 3 आतस्यतु-ज.