पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/५५५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

522 ) ऋष्यमूकप्रस्थानं शबरीदर्शनं च। इयं इत्यादि । 'उद्धृत्यापां स्वेमनाथै रक्षा: मप्सु विलापयेत् । चतुर्मृदापूर्य कुण्डन् अग्र स्थाप्याद्वदेवताः 66 [ अरण्यका': 18 काशीयमष्टदिक्क्रोशा " इति श्रुतिरहस्योपदिष्ट रीत्या भस्मो- द्वारादिदेवतास्थापनान्तशिष्यकृत्यसंपादनाय स्वाचार्यैः स्थापिततया, मया यत्र ते मद्दूरबः यथोक्तभस्मोद्धारादिदेवतास्थापनान्तोचरकृत्य- साधनेन सुपत्कृता अभवन्, यत्र च महाश्मशान प्रसिद्धसाक्षात्काशी- श्रुतेः उद्वेपिभिः -- उद्भवद्भिः करैः उपचिन पुष्पराशिभिः पुष्पोपहारं कुर्वन्ति, ब्रह्मविद्यासिद्धिकामाः सर्वे योगिनः प्रत्यवस्थस्याख्या साक्ष द्दहरन्यासपूर्वकसाक्षात्सायुज्यसिद्धिस्थलीत्वात् प्रत्यवस्थस्याख्या ब्रह्ममेघवेदिरियं भवति ॥ २३ ॥ COURIE STRE प्रत्यगात्मनः तेषां तपःप्रभावेन पश्याद्यापि, रघूद्रह ! ॥ २४ ॥ 2 द्योतयन्ती दिशः सर्वाः श्रिया 'वेद्यतुलप्रभा । - तेषामित्यादि । तेषां - अस्मदाचार्याणां, तप प्रभावेन इयं बेदी ब्रह्ममेधकुल इव अद्यापि श्रिया सर्वा दिशः बोनयन्ती अतुलप्रभा दृश्यते, पश्य ।। २४ 11 borne sile अशक्नुवद्भिस्तैर्गन्तुं उपवासश्रमालसैः ॥ २५ ॥ 'चिन्तितैरागतान् पश्य सहितान् सप्त सागरान् । रघूत्तम-ज. योतयन्ति ङ. 3 वेद्योऽतुकप्रभा:- ङ.. " चिन्तितेऽम्या- गतान् - ङ. चिम्तेिनागतान् ज. JAMATALAB