पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/५६२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्वाङ्गसुन्दरं येत दृश्यते काननान्तरम् . 529 9 मतङ्गसरसमित्यकारान्तः । अनोश्मायः सरसां जातिसंज्ञयोः ' ७५ सर्ग: ] इति अच् समासान्तः । अप कर्णिकेव || । अयं पम्पायामेव प्रदेशभेदः, गङ्गायां मणि- अत्र ' निर्गत्य तु विशांपतिः' इत्यनन्तरं " आजगाम ततः पम्प लक्ष्मणेन सह प्रभुः' इति, अथ 'स ददर्श' इत्यादि श्लोकद्वयम्, अनन्तरं 'स तामासाद्य वै रामो दूगदुदकबाहिनीम्' । इति अनन्तरं , पम्पां' 'मतझसरसं नाम हृदं समवगाहत' इति पङ्क्तः पाठः । 'गमिष्याव: mamm इति प्रतिज्ञातत्वात् 'आजगाम ततः पम्पां' इत्येव न्याय्यम् । एवं स्थिते प्राचीनपाठनाशकः कश्चित् 'आजगाम' इत्यादि सार्ध- ले'कद्वयं परित्यज्य अन्यदेव लोकत्रयं प्रक्षिप्य मृषापाठमेव केवलं पठति व्याख्यातुमागतः ॥ १३ ॥ 1 || 09 * समीक्षमाणौ 2 पुष्पाढ्यं सर्वतो विपुलमम् || १४ ।। कोयष्टिकैश्चार्जुनकैः शतपत्रैश्च कीरकैः । एतैश्वान्यैश्च विहगैः नादितं तु वनं महत् ।। १५ ।। ' मतझसरसं नाम हई समवगाहत' इति संक्षिप्तोक्तस्य सप्र- पश्चप्रतिपादनं –'समीक्षमाणौ' इत्यादि 'जगाम परमं हृदम्' इत्यन्तम् ॥ १४-१५॥ www

  • मतङ्कहदे स्नात्वा ततः तत् महव बनं समीक्षमाणौ, जग्मतुः इति शेषः ।

अस्यैव'नुवादः, 'ततो जग्मतुः' इति श्लोकः । अथवा समीक्षमाणौ इत्यादि सार्धश्वक- इयमेकं वाक्यम् द्विवचनान्तपद स्वारस्यात् ।। • तद्नं पश्यन्ती महत् वनं जग्मतुः ' इत्यन्वयः । दीर्घवाक्यत्वात् लोकवत 'वन 'पदावृत्ति: । वस्तुत: इदम्' इत्यत्र पैव विवक्षिता । एतत्प्रकरणटप्पणी सर्वा विलोकनीया ॥ जगाम परमं ३ किंशुकै:-ङ, 1 समीक्षमाणः-ज. 2 पुष्पाढयां फसमाकुलामू-ऊ. 4 की चकै. - ज. विविध:-ङ, बहुभि:-ज.