पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/१३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गसंख्या ६० ६२ ६३ लोकसंख्या ८ ९ १० ११ १२ १३ १४ xii विषय: कौसल्यासमाश्वासनम् दशरथोपालम्भः कौसल्याप्रसादनम् ऋषिकुमारवधाख्यानम अवान्तरविषया: ६० सर्वान् विलपत: सूत: बहुधाऽसान्त्वयत्तदा । रामादीनां धृतिं धर्मेऽशोच्यतां चाप्युपादिशत् ॥ ६१ तथाऽपि पुत्रशोकार्ता कौसल्या पतिमब्रवीत् । कथं निरस्तो धर्मात्मा रामो निष्करुणं त्वया ॥ देव! राम विना नाहमुत्सहे जीवितुं क्षणम् । रामं वनं प्रेषयता त्वया सर्वे वयं हताः ॥ ६२ एवं बदन्तीं तां राजाऽसान्त्वयत् साञ्जलिस्तदा । प्रसाद्यमाना भर्त्रा सा कौसल्याऽभूत् सुलजिता ॥ जानम्ती सा सतीधर्मं क्षमां चायाचयत् पतिम् । ६३ तदा दशरथ: पूर्ववृत्तं स्मृत्वैवमत्रत्रीत् ॥ देवि ! पूर्व कृतं पापं मयेदानीं तु भुज्यते । बाल्ये, राज्यामहं जातु मृगयायै गतो वनम् ॥ नयां शृण्वन् मृगस्येव शब्द, बाणमपातयम् । किन्तु कश्चिन्मुनिसुत: हतोऽज्ञानान्मया तदा ॥ स विद्वो ममैणि मया जहौ प्राणान् तपोधनः । पुटसंख्या 26 31 39 44 27 29 31 33 35 37 39 41 43 45 47 49 51 53 55